________________ [50-5] श्रीहेमचन्द्रसरिरचितश्रीसिद्धहेमचन्द्रशब्दानुशासनस्य मङ्गलाचरणसूत्रम् स्वोपज्ञ तत्त्वप्रकाशिकाटीका-शब्दमहार्णवन्याससंवलितम् // अर्ह / 1 / 1 / 1 // तत्त्वप्रकाशिका टीका (स्वरूपम्) ...............'अहं' इत्येतदक्षरम्। (अभिधेयम्) ............परमेश्वरस्य परमेष्ठिनो वाचकम् / (तात्पर्यम्)... सिद्धचक्रस्यादिबीजम्। सकलागमोपनिषद्भूतम्। (क्षेमम्)............ ...अशेषविघ्नविघातनिघ्नम्। (योगः) .............. अखिलदृष्टाऽदृष्टफलसंकल्पकल्पद्रुमोपमम् / (प्रणिधानम्) ............आशास्त्राध्ययनाऽध्यापनावधि प्रणिधेयम् / (प्रणिधानस्य वैविध्यम्)...प्रणिधानं चानेनात्मनः सर्वतः संमेदस्तदभिधेयेन चामेदः। (विशिष्टप्रणिधानम्)......षयमपि चैतच्छास्त्रारम्मे प्रणिमहे। (तत्त्वम्) ...............अयमेव हि तात्त्विको नमस्कार इति // 1 // 15 - अनुवाद 'अहं' ए अक्षर, परमेश्वर परमेष्ठिनो वाचक, सिद्धचक्रनु आदि बीज, सकल आगमोनुं रहस्य, सर्व विघ्नोनो नाश करवामां समर्थ अने सकल दृष्ट के अदृष्ट फळोना संकल्पने पूरवा माटे कल्पवृक्षसमान छे / एजें शास्त्रना अध्ययन अने अध्यापन वखते प्रणिधान करवू जोईए। एनी साथे आत्मानो 20 सर्वतः संभेद अने एना अभिधेय (प्रथम परमेष्ठी) साथे आत्मानो अभेद, एम बे प्रकार- प्रणिधान छ। अमे (शब्दानुशासनकार) पण एजें शास्त्रना आरंभमा प्रणिधान करीए छीए। 'अर्ह' ए ज तात्त्विक नमस्कार छे॥१॥ 1. विशेषार्थ माटे जुओ 'शब्दमहार्णवन्यास।