________________ 274 टिप्पणानि / 203. 7. सू०७५-"अन्योन्योपलब्धिपरिहारेण स्थितिलक्षणता वा विरोधो नित्यानित्यवद् / " प्र० स्वो० पृ० 36. , 207. 8. सू० ७६-"उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् / अतीन्द्रियाणा- . मर्थानां विरोधस्याप्रसिद्धितः // " प्रमाणवा० 2. 92. 209. 8. सू० 78. "न हि चलनवचनादि रागादिकार्यम्, वक्तुकामताहेतुकत्वात् / सैव राग इति चेत् / इष्टत्वात् न किञ्चित् बाधितम् / रागं हि नित्यसुखात्मात्मीयदर्शनाभिनिवेशाक्षिप्तं सास्रवधर्मविषयमाहुः / नैवं करुणादयः। अन्यथापि संभवात्- इति निवेदयिष्यामः / यथा रक्तो ब्रवीति तथा विरक्तोपि / एवं न वचनमात्रात् नापि विशेषात् प्रतिपत्तिः / अभिप्रायस्य दुर्बोधत्वात् / व्यवहारसंकरेण सर्वेषां व्यभिचारात् / प्रयोजनाभावेऽवचनमिति चेत् / न। परार्थत्वात् व्यवहारस्य / न युक्तो वीतरागत्वादिति चेत् / न। करुणयापि प्रवृत्तेः। सैव करुणा राग इति चेत् / इष्टम् / अविपर्यासोद्भवत्वाद् अदोष: करुणा असत्यात्मग्रहणे दुःखविशेषदर्शनमात्रेण अभ्यासबलोत्पादिता / तथा हि मैत्र्यादयः सत्त्वधर्मालम्बना इष्यन्ते / एताश्च सजातीयाभ्यासवृत्तयो न रागापेक्षिण्यः / नैवं रागादयः, विपर्यासाभावेऽभावात् / कारुणिकस्य निष्फल आरम्भोऽविपर्यासादिति चेत् / न। परार्थस्यैव फलत्वेनेष्टत्वात् / सर्वथाऽभूतासमारोपात निर्दोषः। तदन्येन वीतरागस्य दोषवत्त्वसाधने न किञ्चिदनिष्टम् / वक्तर्यात्मनि रागादिदर्शनाद्-अन्यत्र तदनुमाने हि अतिप्रसंगः / व्यभिचारादनन्यानुमाने इहाव्यभिचार इति को निश्चयः ?"-प्र० स्वो पृ० 51. 211. 12. सू० 86. "अनन्वयोपि दृष्टान्ते दोषस्तस्य यथोदितम् / आत्मा परश्चेत् सोऽसिद्ध इति तत्रेष्टघातवत् / / " प्रमाणवा० 4. ३२;"यथोदितमाचार्यवसुबन्धुना–पराश्चिक्षुरादय इत्यत्र परश्चेदात्मा विवक्षितः सोऽसिद्धो दृष्टान्त इति / तत्रान्वये सति इष्टविधातवत् साधनम्, इष्टात्मार्थत्वविपर्ययेणान्वयात् तत्साधकत्वात् ।”—मनो० 4. 32. 214. 8. सू० 95 “अनिश्चयकरं प्रोक्तमीदृक् त्वनुपलम्भनम् / तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥"-प्रमाणवा० 2. 94; "अयमेवं न वेत्यन्यदोषानिर्दोषतापि वा। दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥"-प्रमाणवा० 3.219. 214. 16. सू० ९७-"प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्तने / आत्मनो विनिवर्तेत प्राणादिर्यदि तच्च न // " प्रमाणवा० 4. 208 228. 8. 'पैलकेन'-"पैलकेनेति वैशेषिकेण किलायं पाक: मन्यते अतः पीलक उक्तः / " तात्पर्य० पृ० 127 231. 6. 'पैठर' “पैठर इति नैयायिकः / तन्मतेन स्थाल्या एव पाकसंभवात तथैवाख्यातम् // " तात्पर्य० पृ० 128 239. 7. 'दृष्टान्तदोषाः' -न्यायप्र० पु. 5 254. 2 सू० १३७-१३८-"असाधनाङ्गवचनमदोषोद्भावनं द्वयोः। निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥"-वादन्याय पृ० 2 / न्याय० ता० 5. 2. 1. पृ० 492, न्यायमं० पृ० 639; प्रमाणमी० 2. 1. 35, प्रमेयक० पू० 671.