________________ तृतीयोऽध्यायः चतुर्थः पादः 249 (41.) स्यादरेडीयुवादेर्युः / [3 / 4 / 6 / 6 / ] द्विवंचने कृते आदेः पूर्वस्यावयवस्य युः इदुत् इयुव स्यादरेङि, अकारे ऋकारे एङि च परे / ऋग्रहणालिडत्र झष् सम्बध्यते / इयति / इयर्मि / ईयति / अरियति / [अरियरीति / ] अरियता / इयेष / उवोष / अरेङि किम् ? ईषुः / ऊषुः / इयाय / उवाय / अदेरित्यश्वेर्वेति यावत् // (42) आद्यत् तु / [3 / 4 / 67 / ] लिटि द्वित्वे कृते आ आदि अत् / आदिभूतो अत् तित्त्वात् स्वाभाविक आत् स्यात् / तु विशेषणे / अस्येवोत्तरो नुक् च / आट / आटतुः / आदि किम् ? पपाच / तित् किम् ? अञ् छ / लिटि किम् ? अटिटिषति // (43) नुक्ताश्वयुक्ते / [3 / 4 / 6 / 8 / ] अशू व्याप्तावस्य त्वादेः सकारे युक्ते च हलि परे चाकारोऽदुक्तस्यातः नुमागमः स्यात् / व्यानशे / व्यानशाते / अनुचे / आनर्छ / आनछेतुः / आनञ्ज / आनञ्जतुः / आनक्ष / [आनक्षतुः / ] जदित् / अशू किम् ? नाश्नातेः / आशः / अदात एव / आञ्छ | (44) अजदिद् भूव्यथः / [3 / 4 / 6 / 9 / ] भूव्यथे लिटि द्वित्वे कृते पूर्वस्याचः क्रमेण अत इत् स्यात् / बभूव / बभूवतुः / विव्यथे / लिटि किम् ? बोभूयते / वाव्यथ्यते // (45) धुस्वर्ण्यन्तः / [ 3 / 4 / 6 / 10 / ] द्युतस्वाप्योर्द्वित्वे कृते पूर्वस्याच युः क्रमेण इ उ स्यात् / व्युदित् स्यात् / विदिद्युते / दिद्योतिषते / देद्युत्यते / देद्युतीति / सुष्वापयिषति / स्वपि किम् ? स्वापं करोति / णिञ् सन् / सिष्वापयिषति / एवं, सिष्वापकीयिषति / पृथगलिडर्थम् / / (46) तण् / [3 / 4 / 6 / 11 / ] द्वित्वे पूर्वस्यात तण् स्यात् हुस्वः / शशास / निनाय / लुलाव / ससार / चचार / सिशेक / तुत्रोक || (47) प्राग्युजः / [3 / 4 / 6 / 12 / ] द्वित्वे पूर्वस्य / युजो वर्णाः द्वितीयचतुर्थाः स्वस्थानात् प्राक् प्रथमतृतीयाः स्युः / चिच्छेद / तेष्टीव्यते / जहास / जयाम / डुढौके / दधाति / बभार // (48) अनादिहल्लुक् / [3 / 4 / 6 / 13 / ] द्वित्वे पूर्वस्य / जह्ये // (49) सखयशर् / [3 / 4 / 6 / 14 / ] सह खया वर्तते यः, शर्, स आदिरपि लुक् / चुश्च्योत / तिष्ठासति / .पस्पन्द / चस्खाद / शर् किम् ? आप्तमाख्यत् / आप्तप्तत // . (50) कुहश्चः / [3 / 4 / 6 / 15 / ] स्याद् द्वित्वे, पूर्वस्य चकारः / चुटुवे / जहार | (51) यङोऽकोः / [3 / 4 / 6 / 16 / ] यङन्तस्याकवते कुहश्चः स्यात् / चेक्रीयते / जोहूयते / अकोः किम् ? कोकूयते / खरः एत् किम् ? कौतेः कुवतेश्च प्रतिषेधार्थम् / चोकूयते / चोकवीति / अकोऽर्थं वचनम् // (52) तथैङ् / [ 3 / 4 / 6 / 175] द्वित्वे पूर्वस्य आ ऐङ् स्तः / पापच्यते / देद्युत्यते / सोषुष्यते / पापचीति // (53) नीक् कसामुग्यषाम् / [3 / 4 / 6 / 18 / ] यङ्न्तकसादीनां द्वित्वे पूर्वस्य क्रमेण पञ्चः-३२