SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 193 सर्व-शतकवृत्ती योरपि विराधना स्यात् / यदागमः- णिच्छयणयस्स चरणस्सुवघाए णाणदसणवहोवि 'त्ति / उप० (मांगा. 512) तथा च सम्यग्दृशामविरतानां देशविरतानां वा नियमेन ज्ञानादीनां त्रयाणामपि विराधकत्वापत्त्या श्रेणिकादीनां तीर्थकरनामनिकाचनं तीर्थकरतया प्रत्यायातिश्च न भवेत् , जिनाज्ञाराधकानामेव तीर्थकरतयोत्पत्तेः / अत एव वैमानिकवर्जदेवेभ्यश्च्युतास्तीर्थकृतो न भवन्ति, ज्योतिष्कपर्यन्तदेवेषु च जिनाज्ञाया अनाराधकविराधकानामेवोत्पादात् / एवं च श्रावकमात्रस्य सौधर्मादूर्ध्वमुत्पादाभावप्रसक्तेरपि, अनुपात्तचारित्रत्वेन संयमविराधकत्वात् / किञ्च-आसतामन्ये, गृहे वसतां तीर्थकृदादिचरमशरीरिणामपि प्रतिसमयं ज्ञानादिविराधकत्वापत्त्या अत्यन्तमासमञ्जस्य को नाम वक्तुं शक्नुयाद् ? इति पर्यालोच्यम् / न च मल्लिनाथे व्यभिचारः शङ्कनीयः, वासुदेवजीवसाधूनामिव कषायमात्रनिमित्तविराधनाया अबाधकत्वात् / (जन्येन दोषेण विराधनेति व्यपदेशाभावात् ) अन्यथा सूक्ष्मसम्परायगुणस्थानं यावत् कोऽप्याराधको न भवेत् , साम्परायिकीक्रियाहेतुसज्वलनकषायाणामनवरतमुदयात् / एतेन वासुदेवजीवसाधूनां कृतनिदानत्वेन संयमविराधना भविष्यतीति शङ्काऽपि परास्ता, महाशुक्रदेवलोकादावुपपाताभावप्रसक्तेः / विराधितसंयमानां सौधर्मादूर्ध्वमुपपातस्य निषिद्धत्वात् / अत एष अर्हद्वद् वासुदेवा अपि वैमानिकदेवेभ्यश्च्युता एवोत्पद्यन्ते / 'वेमाणिअ हुंति हरि-अरिह' त्ति (सन० गा० 244) वचनात् / तेन विराधकत्वं चेह प्रतिपन्नव्रताद्यपेक्षयैव मन्तव्यम् / तच्च श्रीमल्लिनाथजीवसाधो सीदिति बोध्यम् / तस्माद् गौतमादयो जिनाज्ञाया आराधका, विराधकाश्च जमालिप्रभृतयः, शेषास्त्वेकेन्द्रियादिशाक्यादिपर्यन्ता आराधकषिराधकेभ्यो भिन्नाः परिशेषादनाराधका एवेति सिद्धं त्रैविध्यं निर्दोषमिति / पञ्चसूत्रकेऽपि तथैव सूचितमिति प्राग्दर्शितम् / एतेन त्रयाणामपि भङ्गानां द्वैविध्यकल्पनायामनाराधकः कस्मिन् भङ्गेऽक्तरतीति प्रश्नावकाशशङ्कोऽपि परास्ता, त्रयाणामपि परस्परं वैलक्षण्येन समवतारोसम्भवात् / अन्यथा पुंस्त्रोनपुंसकादीनां त्रयाणामपि द्वैविध्यकल्पने स्त्री कस्मिन् भङ्गेऽवतरतीति प्रभावकाशः प्रसज्येतेति चिन्त्यम् / ननु भो ! धार्मिकानुष्ठानमधिकृत्य जैनाजैनयोर्नास्ति भेदः , तेनैव बालतपस्यपि शीलेन देशाराधको भवति / આભિગિક આસુર અને સંમોહ, એ દેવદુર્ગતિ મરણને વિષે વિરાધિત હુઈ,' ઉભાગે દેશનાદિકે મોક્ષમાર્ગ ધી ભ્રશ કરે જે તે સમેહ, સંયતપણે એહવા જે દેવપણે ઊપના તે સંમેહ. એવીઓ દેવગતિ તે મરણ સમયે અષાનાદિકે વિરાવુિં હું હુઈ. તિહાંથી યુવ્યા અનંતસંસાર ભમે. ઇમ ઉસૂત્રપ્રરૂપણે વિરાધક નવગ્રેવેયકતાઈ ઊપનો પણિ અધમ જ. દેવમાંહે દુર્ગતપણાથી. એહવું જાણવું. વલી અણુસહ સંયમપણે કરી સંયમની વિરાધના માને હું તે નિશ્ચયથી જ્ઞાનદર્શનની પણિ વિરાધના હઈ. એ માટે આગમ એહવું કહે છે-“નિશ્ચયનયનં ચારિત્રને ઉપઘાતે જ્ઞાનદર્શનને પણિ વધ થાઈ.” તે વારે સગ દષ્ટિ જે અવિરતિ અથવા દેશવિરતિ તેહને નિયમઈ જ્ઞાનદશનાદિક ત્રિહિણની વિરાધાકપણાઈ થા શ્રેણિકાદિકને તીર્થંકર નામનું નિકાચન અને તીર્થંકરપણે ઉપજવું ન હઈ. જિનની આજ્ઞાન આરાધકને જ તીર્થકર પણિ ઉત્પત્તિથી, એતલાજ વતી વૈમાનિકવિના દેવથી વ્યા તીર્થકર ન હઈ. તિષ પર્યત દેવને વિષે અનારાધક અને વિરાધકને' જ ઉત્પત્તિથી. અમ શ્રાવકમાત્રને સૌધર્મથી ઉ૫પાતને અભાવ થાઈ. અણમશ્ના ચારિત્રવત પણે કરી સંયમના વિરાધકપણાથી.
SR No.004306
Book TitleSarvagnashatakam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAagamoddharak Granthmala
Publication Year1968
Total Pages328
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy