________________ 50 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीशीतलनाथआशीतलस्वामि तीर्थ धर्मच्छेदोऽप्यवीवृतत् / जिनान्तरेषु षस्वेवं तीर्थच्छेद इहाऽभवत् // 36 // मिथ्यादृशो ब्राह्मणास्ते ह्यपथ्यमार्गचारिणाम् / अभव्यवाचोकथकास्तथा ववृधिरे वृथा // 37 // इति श्रीलघुत्रिषष्टीये चरिते श्रीपुष्पदन्तचरितं संपूर्णम् // ___ श्रीशीतलनाथचरितम् / / अथ शीतलशीतांशोराचारः पापतापहृत् / क्रूरग्रहविकारच्छित् दर्शनीयः सुदर्शनैः // 1 // द्वीपाढे पुष्करवरे प्रागविदेहे सुखाश्रयः / विजयो वत्सनामाऽस्ति सुसीमा नाम तत्पुरी // 2 // पद्मोत्तरस्तत्र धराधिपोऽनुत्तरविक्रमः / करुणा 'वरुणाऽनेन वीरशान्तौ रसौ धृतौ // 3 // उज्जागरोऽस्य धर्मेऽभूत् प्रख्यातिः सागरावधिः / नागराणां नागरोचिर्ववृधे स्वांशमोचनात् // 4 // . तित्यक्षुर्मक्षुसंसार प्रपञ्च निष्प्रपञ्चधीः / प्राज्यसाम्राज्यमुत्सृज्य प्रव्रज्याऽस्तो घमूरितः / 5 / निरतीचारचारित्राद् विंशतिस्थानसाधनात् / आराधना तपोवृत्तेर्भववृत्ति न्यवारयत् // 6 // युग्म मृत्वाऽभवत् प्राणतेशः च्युत्वा तात्त्विकचन्द्रमाः। शीतलः कलयन् धर्मे दशमस्तीर्थपोऽभवत् // 7 // पिताऽस्य भदिलपुरे नाम्ना दृढरथो नृपः / माता नन्दा कृतानन्दा विषयविषये जये // 8 // जीवः पनोत्तरस्यैष स्वर्गादशमतश्च्युतः / नन्दोदरे समुत्पेदे भेदाद् ज्ञानत्रयीमयः // 9 // चतुर्दशस्वप्नदृश्वा षष्ठयां राधेऽसिते तदा / पूर्वाषाढास्थिते चन्द्रेऽवतीर्णेऽर्हति सा व्यभात् // 10 // 1 नदी 2 स्रस्ताघ