________________ 250 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीनेमिनाथ जिनत्वं क्षायिकं सम्यग्दर्शनं चाऽऽयुरप्यधः / सप्तम्या दलतः क्षिप्तं बद्धं तृतीयभूचितम् // 447 // ढंढणो विष्णुतनयः परिणीतोप्यभून मुनिः / परासरभवे पूर्व कर्म बद्धं निकाचनात् / 448 / हालिकानां वृषभाणां समयेऽशनवारणात् / उदियाय यत्र याति स लेभे तत्र नाहतिम् / 449 / परलब्ध्या न भुजेऽहमित्यभिग्रहमग्रहीत् / काले कियत्यपि गते नतः कृष्णेन ढंढणः // 450 // दृष्ट्वा श्रेष्ठी विशिष्टं तं मोदकैः प्रत्यलाभयत् / चूर्णीचकार तानन्यलब्ध्याप्तान् नेमिशासनात् // 451 / / विमृशन् दुरितं स्वीयं स्थण्डिलस्थः स्थिराशयः / उत्पन्नकेवलज्ञानस्तस्थौ केवलिसंसदि // 452 // रथनेमिः प्रभुभ्राता भ्रान्त्वा भिक्षां धनागमात् / दरी विवेश तत्राऽगाद् राजीमत्यपि सार्यिका / / 453 // प्रसारयन्ती वस्त्राणि घनक्लिन्नानि निर्भया / मातृजातेव सञ्जाता रताय प्रार्थयत् स ताम् // 454 / / संवीय वासस्तं वीक्ष्य दक्षा राजी जगाविदम् / ___ महानुभाव किमिदं वक्षि रक्ष स्वदीक्षणम् // 455 // अक्षता दक्षता मोक्षं नयतेऽधोगति क्षता / पतन्ती स्त्री स्वयं चान्यं पातयत्येव भूतले / 456 / रजोमयी क्षमारूपा कठिनान्तर्मदुर्बहिः / रेणुवन्नीरसा मुग्धा अस्यां स्निग्धत्वमेव न // 457 // पशुक्रियातो नश्यन्ति सुक्रिया विक्रियाप्रियाः / विप्रियं स्वं नरे न्यस्य कुरुते तं कलङ्कितम् // 458 // तया प्रबोधितो नेमेः शोधितो वत्सरावधि / छामस्थ्यात् केवलीभूय रथनेमिः शिवंगमी // 459 // यः प्रभुं प्रणमेत् पूर्व तस्मै दास्ये निजेहितम् / शाम्बपालकयोरग्रे विष्णुर्वा मिमां जगौ // 460 // रात्रौ शाम्बो भव्यजीवो ववन्दे देवमोकसि / पालकोऽभव्यताऽश्राव्यः प्राप्तो नन्तुं प्रभुं निशि // 461 //