________________ 248 ] महोपाध्यायश्रीमन्मथविजयविरचितम् [ श्रीनेमिनाथ D मां विजित्य गृहाणाऽश्वं मदभीष्टयुधा हरे / रथाश्वेभस्थितो युद्धैरलकुरु पुताहवम् // 416 // प्रोचे हरियाऽश्वं त्वं न जेता नीचयुद्धतः / __ तुष्टो देवो ददौ मेरी नाऽस्या नादे प्रजारुजाः // 417 // तस्या आरक्षको द्रव्यलक्षेण शकलं ददौ / तत्पदे चन्दनादीनां खण्डानि निदधे जडः / 418 / वादितायाममुष्यां तु न नादो निर्ययौ मनाम् / ज्ञात्वा स्वरूपमारक्षं तं दूरे चकवान् हरिः // 419 // अन्यां भेरी सुरालेभे पुरी नीरुक् तदा रवात् / धन्वन्तरिर्वतरणिवैद्यौ रोगस्य शामकौ / 420 / आयोऽभव्यो जीवघातादिना चिकित्सको नृणाम् / __ भव्यजीवो द्वितीयस्तु भेषजं प्रासुकं जगौ // 421 // चिकित्सायां मुनीनां स स्वमप्यौषधमाश्वदात् / धन्वन्तरिययौ मृत्वा सप्तमी नरकावनीम् // 422 // विन्ध्याद्रिभुवि चोत्पेदे कपिर्वतरणिभिषक् / तेनाऽन्यदा पदा विद्धश्रमणोऽदर्शि तद्वने // 423 // गिरेविशल्यामानीय तथा संरोहणीमपि / औषधीभ्यां पट्टचक्रे तमृर्षि स्वगिरा जगौ / 424 / द्वारिकायामभूवं प्राग् वैद्यो वैतरणिः सुधीः / पत्रे विलेखनादस्मान् मुनिर्धर्ममुपादिशत् / 425 / अह कृत्वा कपिः प्रायं सहस्रारे सुरोऽभवत् / ___ ज्ञात्वाऽवधेः समागत्य नत्वा साधुं दिवं ययौ // 426 // एकदा विष्णुना पृष्टः प्रभो वर्षासु साधवः / कथं चलन्ति नान्यत्र कथयस्वाऽत्र कारणम् // 427 // वर्षासु भुवि सारस्यादवश्यं जीवसम्भवः / विहारे तद्विघातेन मुनित्वं शिथिलीभवेत् / 428 / एवं स्वामिगिरा विष्णुर्न गृहानिर्ययौ बहिः / शयनैकादशी तस्मात् पप्रथे पर्व सर्वतः / 429 / वीरः शालापतिर्विष्णोविना दर्शनमश्नुते / __कदापि नेति स द्वाःस्थनिषेधे बहिरास्थित // 430 // वर्षाव्यतिक्रमे निर्यन् हरिस्तं कृशमैक्षत / ज्ञाते तत्कारणे लोकात् प्रपेदे तद्गमागमौ // 431 // 1. पुताहवम् नीचयुद्धम् /