________________ महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्री शान्तिनाथ ज्वलने श्रमणे जाते सत्यभामाऽप्यवातरत् / ___ ज्योतिर्मालाऽभिधाकुक्षौ सुतारा नामतः सुता // 62 // जीवोऽभिनन्दितायाश्च च्युत्वा तस्याऽर्द्धचक्रिणः / पत्न्याः स्वयंप्रभानाम्नः कुक्षौ पुत्रत्वमाप्तवान् // 63 // श्रीस्वमदर्शनात् तस्य पित्रा श्रीविजयाभिधा / विदधे सोत्सवं सूनोनोऽनूनोचितश्रियः / 64 / पुनस्तदनुजो जज्ञे प्राज्ञो विजयभद्रकः / पुत्री ज्योतिःप्रभा सिंहनन्दिताङ्गी हरेः स्नुषा / 65 / तस्याः स्वयंवरमहे सुताराऽपि समागता / पुरुहूताः समाहूताः सर्वेऽप्यूाः सुपर्वणि / 66 / ज्योतिःप्रभा सभासूर्य वत्रे साऽमिततेजसम् / सुताराऽपि श्रीविजयं प्रसवद्वरमालया // 67 / / भुक्त्वा राज्यश्रियं भूयः समाः क्रमाद् व्रतं ललौ / संस्थाप्य स्वपदे पुत्रमर्ककीतिरनतिभाक् // 68 // त्रिपृष्ठेऽपि व्युपरते श्रीश्रेयांसजिनेशितुः / शिष्याः सुवर्णकलशाआयुः[ऐयुः] पोतनपत्तने / 69 / बलदेवोऽचलः श्रुत्वाऽनमत् ताँस्तत्वबोधये / देशना क्लेशनाशाय तदीया शुश्रुवेऽमुना // 70 // कनिष्ठो मम बन्धुर्यस्त्रिपृष्ठः सृष्टकर्मणा / कां गति लब्धवानेवं पप्रच्छ स्वच्छमानसः // 71 // गुरुणाऽवादि सारम्भः स गतः सप्तमी भुवम् / विललाप निशम्यैतत् किं भ्रातुर्नरकौचिती // 72 // स्वयं श्रीविजयं राज्ये निवेश्य स्वाश्रयेऽङ्गजम् / ___अभिषिच्याऽचलस्तत्र प्रात्राजीद् गुरुसन्निधौ // 73 // मा विषादीस्तव भ्राता भावी चरमतीर्थकृत् / वर्द्धमान इह क्षेत्रे गुरूक्त्येति स हृष्टवान् // 74 // भूपे श्रीविजये राजसभायां संस्थिते सति / नैमित्तिकोऽवक् संपातं विद्युतः पोतनेशितुः / 75 / तन्निशम्य परे प्राहुः किं पतिष्यति मूनि ते / __ एष स्पष्टमभाषिष्ट मच्छीर्षे बहुधा धनम् // 76 // बलदेवस्य दीक्षायां दीक्षां लेभेऽहमप्यथ / दुष्करां तां परित्यज्य जातो नैमित्तिकस्ततः / 77 / वेनि भूतभवद्भाविभावान् गुरुप्रभावतः / अवधार्य यथा कार्य त्वं कुरुष्व समाधये // 78 //