________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् स्वरक्षणाय भूमीशस्तयाऽवाचि प्रभो ! न मे / अमुना गृहवासेन पर्याप्तं तेन रक्ष माम् // 18 // सम्बोधितोऽपि नाऽबुद्ध तदा तां च द्विजाधमात् / विमोच्य राज्ञी पार्श्वस्थां स्वस्थां तां प्रत्यपालयत् // 19 // सूरिविमलबोधाख्यस्तत्राऽगादन्यदा गुरुः / __ श्रीषेणभूपतीरागात् तत्राऽगाद् वन्दितुं प्रभुम् // 20 // ततः सभायां गुरुणा करुणापूर्णचेतसा / उपदेशो गतक्लेशः पारेभे भविनां हितः // 21 // प्राप्य मानुष्यजन्माऽपि सुकुलेऽत्र विवेकिना। जैनधर्मविधौ यत्यं पारं प्राप्तुं भवोदधौ // 22 // धर्मचिन्तामणिः सोऽयमिहाऽमुत्र सुखप्रदः / स्यान् मङ्गलादिकलशश्रेष्ठिवत् स्वेष्टसिद्धये // 23 // ( अत्र मङ्गलकलशदृष्टान्तः 'श्रीवृद्धशान्तिचरित्राद् ज्ञेयः / ) श्रुत्वा धर्मविधिं राजा श्रीषेणः श्रावकक्रियाम् / सम्यक्त्वनियतां प्राप पापव्यापबलापहाम् // 24 // कौशाम्ब्या बलभूपेन श्रीकान्ता श्रीमती सुता / प्रेषिताऽगादिन्दुषेणविवाहाय स्वयंवरा // 25 // तया सहाङ्गनां वेश्यामनङ्गमतिकाऽभिधाम् / दृष्ट्वा रिरंसू तारुण्यादुद्यानं समुपेयतुः // 26 // भ्रातरौ युद्धतोऽन्योन्यं तद्विवाहकृताग्रहौ / / अनिवायौं नृपेणाऽपि धिग् मोहान्ध मोहताम् च // 27 // लज्जमानो विषाम्भोजाघ्राणान् मृत्युमवाप सः / राज्ञा समन्ततो राज्यौ सत्यभामायुते मृते // 28 / / श्रीषेणायप्रियाजीवौ युग्मिनौ तौ बभूवतुः / द्वितीयं मिथुनं सिंहनन्दितासत्यभामयोः // 29 // 1. श्री अजितप्रभसूरिरचिते प्रथमप्रस्तावे / ल. त्रि. 11