________________ अण्णत्थ सूत्र शब्द अर्थ .. 3. पुढ़विकाइया पुढवी-भूमी कातो जेसिं ते पुढविकाया-एत्य काय सद्दो सरीराभिषाणो अहवा पुढवी एव कातो पुत्वी कातो-एत्थकायसद्दो समूहवाची। चित्तमंतं चित्त-चेतणा बुद्धी / तं जीवतत्वमेव / सा चित्त वती सजीवा इति। अण्णत्थसद्दो परिवज्जणे वट्टति / सम्मुच्छिम पउमिणिमादि उदगपुढवि सिणेह. सम्मुच्छणा समुच्छिमा। सबीया . सबीया इति बीयावसाणा दसवणस्सति भेदा संग हतो दरिसिता। पाणा जीवा, प्राणंति वा निश्वसंति वा। अंडजा अंडजाता अंडजा मयूरादयः। पोतजा पोतमिव सूयते पोतजा वल्गुलीमादयः। जराउजा जराओ बेदिता जायंति जराउजा गवादयः। रसजा रसासे भवंति रसजा तक्कादौ सुहुम सरीर / उब्भिया भूमि भिदिऊण निद्धावंति सलभादयो। , परमाहम्मिया परमं—पहाणं तं च सुहं / अपरमं-ऊणं तं पुण दुक्खं / धम्मो समावो। परमो धम्मो जेसि ते परमधम्मिता। यदुक्तं-सुखस्वभावा। दंडो सरीरादि णिग्गहो। भंते हे कल्लाण सुखभागिन् भगवन् एवं भंते। वेरमणं नियत्तणं। अदिण्णादाणं अणपुण्णातस्स गहणा दिण्णादाणं / भित्ती. णदी पव्वतादि तडी ततो वा जं अवदलितं / सवित्थारो पाहण विसेसो। , लेलुं ... मट्टिया-पिंडो।. भया सिलं