________________ [ 5 ] लोक शब्द अर्थ विरेयणे , अंजणे - 8. सामुद्दे समुद्दपाणीयं रिणेकेदारादिकतमावळंत लवणं भवति। पंसुखारे पंसुखारो ऊसो कड्डिज्जतो अदुप्पं भवति / कालालोणे तस्सेव सेंधवपव्वतस्स अंतरंतरेसु (कालालोण) खाणीसु संभवति। धूवणेत्ति धूमं पिवति ‘मा सिररोगातिणो भविस्संति' आरोग पडिक्कम्मं, अहवा 'धूमणेत्ति' धूमपाणसलागा, धूवेति वा अप्पाणं वत्थाणि वा......। वत्थिकम्म वत्थीणिरोहादि दाणत्थं चम्ममयो णालियाउत्तो कीरति तेण कम्मं अपाणाणं सिणेहादि दाणं वत्थीकम्म...। कसायादीहिं सोधणं। नयणं विभूसा। दंतवणे - दसणाणं विभूसा। गायब्भंग सरीरभंगणमहणाईणि। विभूसणे अलंकरणं। लहुभूयविहारिणं लहु जं ण गुरु स पुण वायुः, लहुभूतो लहुसरिसो विहारो जेसि ते लहुभूत-विहारिणो तहा अपडिवद्ध ... गामिणो। पंचासवपरिण्णाया पंच आसवा पाणातिवातादीणि पंच आसव दाराणि"परिण्णा दुविहा-जाणणापरिण्णा पच्चक्खाणपरिण्णा य। जे जाणणापरिण्णाए जाणिऊण पच्चक्खाण-परिण्णाए ठिता ते पंचासवपरिण्णाया। उज्जुदंसिणो . उज्जु-संजमो समया वा, उज्जू-रागहोसपक्ख विरहिता अविग्गहती वा, उज्जू-मोक्खमग्गो तं पस्सं-तीति उज्जुदंसिणो, एवं चत्ते भगवंतो गच्छविरहिता उज्जुदंसिणो।