________________ ____ महाकविश्रीरामचन्द्रसूरिविरचितं लक्ष्मीः किं पितुरम्बुधेः प्रतिकलं कूलेषु सङ्क्रीडते ? __ कन्या काऽपि किमस्य खेलति मुहुर्देवस्य यादःपतेः। द्वीपस्यास्य पयोधिरोधसि कृतस्थानस्य वेलोच्छल नानारत्ननिधेः किमत्रभवती लीलायते देवता ? // 11 // मैत्रेयःकाऽप्येषा सरुषः प्रभाववशतो देवस्य दैत्यस्य वा लोके शोकमलीमसेऽत्र मनुजीभावं दधौ देवता। तेनेयं सुरलोकवैभवपरीरम्भाकुलोचैस्तरां दोलोत्सालमिषेण खेचरगतिप्रागल्भ्यमभ्यस्यति // 12 // .. मित्राणन्दः एतां निसर्गसुभगां विरचय्य वेधाः : शङ्के खयं स भगवानभिलाषुकोऽभूत् / तेनापरग्रहभयाद् वियदङ्कदोला ___ दोलायितैरमनुजग्रहणां चकार // 13 // (विमृश्य) यथेयं निरुद्धदोलाकैलिः प्रतिमुहुरस्मान् कटाक्षयति तथा व्यक्तमनयापि वयं दृष्टाः / तदुत्तीर्य नेदीयांसो भवामः / .. मैत्रेयः-कथमियमुत्तीर्णा दोलातः 1 / चित्राणन्दः-न केवलमुत्तीर्णा, तरुभिस्तिरोधाय कचिदपि गता च / हा! हताः स्मः / अकाण्डक्रोधसंरुद्धचेतसा वेधसा कन्यारत्नमिदमुपदर्य त्वरिततरं तिरोधाय सत्यमस्माकमद्य यानपात्रभङ्गः कृतः / कुतः पुनरियमस्माभिरुपलभ्या / / (नेपथ्ये) खागतमतिथिभ्याम् / मैत्रेयः-कथमयं तापसः शब्दायते / (ततः प्रविशति तुन्दिलः / ) (उभौ प्रणमतः / ) तुन्दिला-खस्ति यजमानाभ्याम् / मित्राणन्दः-मुने ! देशान्तरिणो वयमनभिज्ञा अत्रत्यवृत्तान्तस्य / तत् कथय कोऽयं द्वीपः ? कथं च निर्मानुषप्रचारः / तुन्दिलः-महाभाग! भगवतः पाशपाणेवरुणाभिधानोऽयं क्रीडाद्वीपः / सततं च सान्तःपुरः पाशपाणिरत्र क्रीडतीति ब्रह्मचारिणस्तपोधना एव प्रतिवसन्ति, न