________________ 112-10 चतुरशीतिप्रबन्धान्तर्गत 627. एकदा वाराणस्यां श्रीकुमारपालदेवश्चित्रकरैः पटे सिंहासनस्थं जैत्रचन्द्ररूपं योजितकरसंघटमने खरूपम्, उपरि काव्यश्लोकयुक्तमप्रैषीत् / तत्र प्रधानैर्नृपस्य पटो दर्शितः / 'किमिदम् ? / काव्यं वाचितम् श्रीजैत्रचन्द्र प्रणिपत्य भूपं, विज्ञापयत्येष कुमारपालः / - एकादशानां धुरि य[व] मुख्यो विष्णुस्तदंशाः परिरक्षणीयाः // 30 // विष्णुः शूकररूपेण छागरूपेण षण्मुखः। .. मुनयो मृगरूपेण चरन्ति जगतीतले // 31 // तदोक्तं नृपेण-भिव्यं ज्ञापितः'। गङ्गातटे जालान्येकत्र कृत्वा लक्ष 9 ज्वालयामास / तत्र जीवदया उद्घृष्य। कुडणविजेतृ-भट-अम्बडवृत्तम् / 628. अन्यदा कुखणे जालं पतन्तं श्रुत्वा महिरावण(गाधिपति मल्लिकार्जुनं प्रति दूत प्राहिणोत्-'तया' // विधेयं यथा जालं न पतति तव देशे' / तेन विज्ञापितम् -'यदावयोरेष पणः-कुडणाधिपतिर्जात्राधिपतेः स्थगिकायां पत्राणि पूरयति / तत् करोमि, अन्यत् अधिकं न जाने / अत्र जना मत्स्य-मांसरताः प्रायः, अन्नदौःस्थ्यात् / श्रीकुमारपालेन कथापितम् - यदन्नं तथा प्रक्षि(प्रेषयि)ष्ये यथा यत्तवार्थों भवति / तेनोक्तम् -'सर्वथा नैतत्। इतः श्रीकुमारपालदेवः क्रुद्धः सन् प्राहु-को बीटकं मल्लिकार्जुनस्योपरि गृहीस्स(ग्रहीष्य)ति' इति / श्रीवाहडदेवभ्रात्राऽम्बडेन बीटकं गृहीतम् / प्रौढकटकेन चलितः / तेन मार्गे घाटी रुद्धा / तत्र कटकं हताहतं // जातम् / अम्बडो निवृत्तः / कृष्णशृङ्गारः कृष्णाश्वः कृष्णगुप्तोदरः पत्तने बारे स्थितः / नृपं नन्तुं न याति / नृपेनो(णो)परिस्थितेन गुप्तोदरं दृष्टम् / पृष्टम् -'किमेतत् / / 'अब(म्योडोत्तारकः' / इतः सूर्यास्ते अम्बडो द्वारिकया प्रविश्य नृपं पाश्चात्ये नत्वा पृष्टौ स्थितः। 'अग्रे एही'ति नृपोते, 'देव! मया खखामिनः कालिमा नीता, अतो रात्री समायातः / यथुज्वलो भवामि तदा दिने समागच्छामि' / इतो नृपो पीटकमादाय उक्तवान् - 'गृहीत' कोऽपि न गृह्णाति / तदा भट्टेनोक्तम्- यदि रासभः प्रचण्डा(ण्ड)स्तदा तुरगेन कथमुपमीयते 1, * ज्वलो [बकस्तदा इंसेन कथं उपमीयते ?, यदि काको मत्तस्तदा कोकिलास्वर......स्यात् / यदि भिक्षुता सात् तदा वणिक(र) नृपप्रसादेऽपि क्षत्रियपौरुषान्वितः स्यात्' इत्युक्ते, अम्बडेनागत्य बीटकं गृहीतम् / सम्यैरुक्तम् –'अग्रेऽपि क[क] हत-विप्रहतं कृतम्, शेषमपि तथा करिष्यते' / इतो अम्बडो नृपसमीपमागत्य जगौ-'तुरगाणां पञ्चशतीमर्पय, अश्ववाराणां च'। स तान् गृहीत्वा उपरिपथेन हे[रकं] निक्षिप्य गतः / मल्लिकार्जुनं बेडायां स्थितं अश्वान् वाहयन्तं प्राह -'भो! शखं(क) कुरु' / अम्बडस्तं अङ्गाङ्गेन युद्धा " शिरोपातयत् / इतश्चारणेनोक्तम् - अंबड हूंतउ वाणिअउ, मल्लिकार्जुन हूंतउ राउ / पाडी माथउ वाढिअउं, अउडिहि देविणु पाउ // 32 // शिरश्छित्त्वा वहिआलेः किशोरसप्तशतीः शेषतुरङ्गाश्च, भाण्डागारं, कोष्ठागारं, सेडुअकं दन्तिनं, नवधडी हिरण(ण्य)स्य, चतुरस्रं कलशं, मूटक 9 मौक्तिकानां, शृङ्गारकोटिका[शाटी, सहस्रकिरणताडंकः पापक्षयो हारः, * माणिकउ पछेडउ, संयोगसिद्धि शिप्रा-एवंविधं सर्वमादाय अम्बड[:] पत्तनं गतः / नृपः संमुखमाययौ / मल्लिकार्जुनशिरसा नृपपादावपूजयत् / नृपस्तुष्टः / अम्बडस लाडदेशमुद्रां ददौ / हस्ती दत्तः / कलशच मल्लिकार्जुनजयसूचकः खगुप्तोदरे देयः /