________________ 28] चान्द्रव्याकरणम् [अ० 3, पा० 2, सू० 59; पा० 3, सू०६ 56 पृथिवीमध्यस्य मध्यमश्च / 73 रोग-आतपयोः वा / पा०४।३।१३। पा०४।२।१३८ वा०१॥ 74 निशा-प्रदोषात् / पा०४।३।१४।। 60 निवासस्य चरणे अण् च / 75 श्वसः तुट् च / पा०४।३।१५।। पा०४।२।१३८ वा०२। 76 प्राले-प्रगे-सायं-चिरम्-असंख्यात् टयुः। 61 वेणुकादिभ्यः छण् / पा०४।३।२३। काशिका 4 / 2 / 138 / 62 युष्मद्-अस्मदोः खय् युष्माक 77 पूर्वाण्ह-अपराण्हात् वा / - पा०४।३।२४। अस्माकौ च / पा०४।३।१,२। 63 अण् / पा०॥४॥३॥१॥ 78 परुत्-परारि-चिरात् नः / 64 तवक-ममको एकत्वे। पा०४।३।३। पा०४।३।२३। भा०। 65 द्वीपादनुसमुद्रात् ञ्यः। पा०४।३।१०। 76 सन्ध्यादि-ऋतु-नक्षत्रात् अण् / पा०४।३।१६। 66 अर्धात् यत् / पा०४।३।४। 80 हेमन्ताद् वा तलोपश्च / . 67 पर-अवर-अधम-उत्तमादेः / पा०४॥३॥५॥ पा०४।३।२१,२२॥ 68 दिगादेः ठञ् च / पा०४।३।६। 81 वर्षा-प्रावृड्भ्यां ठक्-एण्यौ / 66 ग्राम-जनपदांशात् अण च / पा०४।३।१८,१७॥ पा०४।३।७। 82 मध्य-आदिभ्यां मः / पा०४।३।। 70 सपूर्वात् / पा०४।३।४। वा० 1 // काशिका 4 / 3 / 8 वा०। 71 कालेभ्यः / पा०४।३।११। 83 अग्र-अन्त-पश्चाद् इमच / / 72 शरदः श्राद्धे / पा०४।३।१२। पा०४।३।२३ भा०। [तृतीयस्य अध्यायस्य द्वितीयः पादः समाप्तः] [तृतीयः पादः] 1 तत्र जाते प्रावृषः ठप् / 4 सिन्धु-अपकरात् वा / पा०४।३।२५,२६। पा०४।३।३२,३३॥ 2 पूर्वाह्ण-अवराह-आर्द्रा-मूल-प्रदोष- 5 अमावस्यार्थात् अश्च / पा०४।३।३०,३१। अवस्करात् कन् नाम्नि / तथा काशिका 4 / 3 / 30,31 // __ पा०४।३।२८,२७। 6 स्थानान्त-गोशाल-खरशालात् लुक् / 3 पन्थकः / पा०४।३।२६। पा०४।३।३५॥ 1 काशिकायाम् अस्मिन् सूत्रे “वेणुकादिभ्यः छण् वक्तव्यः ," इति वार्तिकनिर्देशे अस्य चान्द्रसूत्रस्य समावेशः /