________________ अ० 3, पा० 2, सू० 11-58] चान्द्रव्याकरणम् [27 11 कन्थायाः ठक् / पा०४।२।१०२। 34 बाहीकग्रामात् / पा०४।२।११७। 12 वर्णों वुक् / पा०४।२।१०३। 35 वा उशीनरेषु / पा०४।२।११८। 13 क्व-अमा-इह-त्र-तसः त्यप् / 36 प्रस्थ-वह-पुरान्त-योपान्त-धन्वार्थात् पा०४।२।१०४ भा०। वुब् / पा०४।२।१२२,१२१॥ 14 निसो गते / पा०४।२।१०४ भा०। 37 रोपान्त-ईतः प्राच्यात् / 15 ऐषमस्-ह्यस्-श्वसो वा / / पा०४।२।१२३। पा०४।२।१०५॥ 38 जनपदेभ्यः / पा०४।२।१२४। 16 दूरेत्य-औत्तराहो / 36 बहुत्वविषयेभ्यः / पा०४।२।१२५॥ पा०४।२।१०४ भा०। 40 कच्छ-अग्नि-वक्त्र-वर्तान्तात् / 17 णः अरण्यात् / पा०४।२।१०४ भा०। पा०४।२।१२६॥ 18 रूप्यान्तात् सः / पा०४।२।१०६। 41 धूमादिभ्यः / पा०४।२।१२७। 16 दिगादेरनाम्मि अमद्रात् / 42 नगरात् कुत्सा-प्रावीण्ययोः / / पा०४।२।१०७,१०८। पा०४।२।१२८॥ 20 बाहीकादिभ्यः अण् / पा०४।२।११०। 43 अरण्यात् पथि-न्याय-अध्याय-हस्ति२१ शकलादिभ्यः गोत्रात् / __नर-विहारेषु। पा०४।२।१२६+भा०। .. पा०४।२।१११॥ 44 वा गोमये / पा०४।२।१२६ भा०। 22 इञः / पा०४।२।११२॥ 45 कुरु-युगन्धरात् / पा०४।२।१३०। 23 न द्वयचःप्राच्यात् / पा०४।२।११३। 46 वृजि-मद्रात् कन् / पा०४।२।१३१॥ 24 आदैजाद्यचश्छः / पा०४।२।११४। 47 कोपान्ताद् अण् / पा०४।२।१३२॥ 25 एङाद्यचः प्राग्देशात् / 48 कच्छादिभ्यः / पा०४।२।१३३। - पा०१।१।७५॥ 46 न-तत्स्थयोर्बुज / पा०४।२।१३४॥ 26 ननाम्नो वा / पा०१।१७३ वा०५। 50 शालवाद् गो-यवाग्वोः / . 27 गोत्रान्तात् तद्वद् अजिह्वाकात्य . पा०४।२।१३६। हरितकात्यात् / पा०१।११७३ 51 न पदातौ / पा०४।२।१३५॥ वा०७,८। 52 गन्तिात् छः / पा०४।२।१३७॥ 28 त्यदादिभ्यः / पा०१११७४। 53 कटादेः प्राच्यात् / पा०४।२।१३६। 26 भवतो दश्च / पा०४।२।११५॥ 54 क-खोपान्त-कन्था-पलद-नगर-ग्रामपा०१।४।१६। हदान्तात् छ / पा०४।२।१४१,१४२॥ 30 ठञ् / पा०४।२।११५॥ 55 पर्वतात् / पा०४।२।१४३। 31 ओः देशात् / पा०४।२।११६। 56 अनरे वा / पा०४।२।१४४। 32 प्राच्यात् छ / पा०४।२।१२०॥ 57 कृकण-पर्णाद् भारद्वाजात् / 33 काश्यादिभ्यः किश्च / पा०४।२।१४५॥ पा०४।२।११६। 58 गहादिभ्यः / पा०४।२।१३८। . 1 पाणिनोये तु- 'वक्त्र-गर्तोतरपदात्' इति पाठः। उदाहरणमपि-चाक्रगर्तकः /