________________ 10 ] चान्द्रव्याकरणम् [उणादि० पा० 3 सू० 93-114 63 इणः कित् / 102 वसि-अगिभ्यां णित् / / ____ आयुः जीवनपरिमाणम् / वासः वस्त्रम् / 64 चक्षेः उसिन् / आगः पापम् / .. चक्षुः नेत्रम् / 65 वशेः कनसिः / यशः कीर्तिः / . उशना शुक्रः / 104 उषेः जश्च / 66 विधि-इणः कसिः / __ ओजः दीप्तिः / वेधाः प्रजापतिः / 105 वशेः सुट च / ___ अयः लोहम् / __ वक्षः क्रोडः / 67 पयः-पुरसः धात्रः / 106 जु-रीङभ्याम् तु च। / पयोधाः पर्जन्यः / स्रोतः नदी / - पुरोधाः पुरोहितः / . रेतः शुक्रम् / ... 18 चन्द्रात् माङः ङित् / 107 इणः नुट् च / चन्द्रमाः चन्द्रः / ____ एनः पापम् / 66 अनेहस-अङ्गिरस्-अप्सरसः / / 108 शीङः फूट च / अनेहाः काल: / . शेफः लिङ्गम् / .. अङ्गिराः नाम ऋषिः / 106 छदेः नम च / अप्सरा: देवयोषित् / छन्दः वेदः / 100 असुन् / 110 अमेः भुक् च / वयः शरीरम् / अम्भः सलिलम् / पयः क्षीरम् / 111 अर्तेः उत् च / तेजः दीप्तिः / __उरः कोड: / अंहः पापम् / 112 शुट च / तपः पुण्यम् / . अर्शः व्याधिः / 101 उषि-रञ्जि-शभ्यः कित् / / 113 नुट् च / उषा: रविः / अर्णः जलम् / रजः रेणुः / 114 युट् च / शिरः मूर्धा / अर्यः वैश्यः / // उणादौ तृतीयः पादः समाप्तः // // आचार्यचन्द्रगोमिकृतम् उणादिसूत्रम् समाप्तम् // // शुभमस्तु सर्वजगताम् //