________________ अ० ६,पा०२,सू०१२४; पा०३,सू०१५] चान्द्रव्याकरणम् [69 124 नुक् च अनेकहलः। पा०७।४।७१॥ 135 जप-जभ-दह-दश-भञ्ज-पशाम् / 125 अश्नोतेः / पा०७।४।७२। पा०७॥४॥८६॥ 126 भुवः अत् / पा०७।४।७३। 136 चर-फलोः। पा०७।४।८७। 127 निजां लुकि एत् / पा०७।४।७५॥ 137 ति च उत् अतः। पा०७।४।८६,८८। 128 ऋ-पृ-भू-मा-हाङाम् इत् / 138 रीग ऋत्वतः / पा०७।४।६०+ पा०७।४।७७,७६। वा०१॥ 126 सनि अतः / पा०७।४।७६। 136 रुग्-रिकौ च लुकि / पा०७।४।६१॥ 130 ओःपु-यण-जि अपरे। पा०७।४।८०। 140 सन्वत लघुनि णौ चङि अनग्लोपे / 131 जु-श्रु-द्रु-गु-प्लु-च्यूनां वा। पा०७।४।१३। पा०७।४।८१॥ 141 दीर्घः लघोः / पा०७।४।१४। 132 आ-अदेङ यङि / पा०७।४।८२,८३। 142 स्म-द-त्वर-प्रथ-म्रद-स्तृ-स्पशाम् 133 नीग् वञ्च-स्रंसु-ध्वंसु-भ्रंशु-कस-पत अत् / पा०७।४।९५॥ पद-स्कन्दाम् / पा०७।४।८४॥ 143 वा वेष्टि-चेष्टयोः / पा०७।४।१६। 134 अमः अतः नुक् / पा०७।४।८५॥ 144 ईत् च गणः / पा०७।४।६७। [षष्ठस्य अध्यायस्य द्वितीयः पादः समाप्तः] [तृतीयः पादः] 1 वीप्सा-आभीक्षण्ययोः द्वे पा०८।१।४। 6 व्यतिहारे सर्वादीनां सुबहुलम् / पा०८।१।१। पा०८।१।१२ वा०११॥ . . 2 परेः वर्जने वाक्ये वा / पा०८।११५+ 10 परस्य अपुंसि आम् / वा०१,२। पा०८।१।१२ वा०१२। 3 अधि-उपरि-अधसां सामीप्ये / 11 यथास्वे यथायथम् / पा०८।१।१४। पा०८।१७। 12 द्वन्द्वं रहस्य-मर्यादा-व्युत्क्रान्ति-यज्ञ४ वाक्यादेः आमन्त्रितस्य असूया पात्रप्रयोगेषु / पा०८।१।१५। ..संमत्योः / पा०८।१८। 13 अत्यन्तसहचरिते लोकविज्ञाते / 5 एकस्य सुप्लुक् / पा०८।१६+वा०३। पा०८।१।१५ वा०१॥ 6 आबाधे पुंवञ्च पा०८।१।१०+६ वा०३। 14 संभ्रमे यावद्वोधम् / 7 प्रकारे गुणस्य / पा०८।१।१२।। पा०८।१।१२ वा०५+भा०। 8 अकृच्छे प्रिय-सुखयो / 15 अपादादौ पदादेकवाक्ये / पा०८।१११३॥ पा०८।१।१८,१७,१८ वा०५।।