________________ जीतकल्प सभाष्य 76. खेत्ततों उज्जुमती तू, ऽहे लोगे जाव रतणपुढवीए। . जाणति पासति उवरिमहेट्ठिल्ले खुड्डपतरे तु॥ ___एते च्चिय अब्भहिते, विउलतराए उ मुणति पासति य। सुद्धवितिमिरतराए, विउलमती उज्जुमतिणो उ॥ उज्जुमती उड्डे ऊ, जोतिसियाणं तु जाव सव्वुवरि / जाणति पासति ते च्चिय, वितिमिरसुद्धे तु विउलमती॥ तिरियं उज्जुमती तू, उदधिदुगे तह य दीव अद्धहिए। पंचिंदियजीवाणं, सण्णीपज्जत्तगाणं .. तु॥ भावे मणोगिहगते, सव्वे जाणति मणिज्जमाणे तु। ते चेव य विमलतरे, वितिमिरसुद्धे तु विउलमती॥ णवर विसेसो तु इमो, अड्डाइयअंगुलेहि खेत्तं तु। तिरि-उड्डमहे अहियं, वितिमिरसुद्धं तु विउलमती॥ ___ कालतों उज्जुमती तू', जहण्ण-उक्कोसगे वि पलियस्स। भागमसंखेज्जइमं, अतीत एस्से व कालदुगे। जाणति पासति ते तू, मणिज्जमाणे उ सण्णिजीवाणं। ते चेव य विउलमती, वितिमिरसुद्धे तु जाणति उ / भावतों उज्जुमती ऊ, अणंतभावे उप मुणति पासति य। सव्वेसिं भावाणं, ते - नवरमणंतभागे उ॥ ते सव्वे विउलमती, विसुद्धतर-वितिमिरे तु भावतया। जाणति पासति य तहा, मणपज्जवणाण चउभेदं॥ 86. तं मणपज्जवणाणं, जेण विजाणाति सण्णिजीवाणं / दहूँ मणिज्जमाणे, मणदव्वे माणसं भावं // 1. हीए (पा, ब)। 2. इयं अंगु (पा)। 3. तु (मु)। 4. य (ब)। 5. च (पा)। ६.बृ 35