SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थश्लोकवार्तिक * 424 श्लोक 143 143 144 145 श्लोक प्रत्यक्षेणाग्रहीतेर्थे प्रमाणेन प्रतीतेर्थे प्रसूतिर्वा सजातीयप्रेक्षावता पुनर्जेया प्रसिद्धेनाप्रसिद्धस्य प्रमाणमेकमेवेति प्रत्यक्षांतरतो वास्य प्रमाणांतरतो ज्ञाने प्रत्यक्षमनुमानं च प्रत्यक्षानुपलंभाभ्यां प्रत्यक्षं मानसं येषां प्रत्यक्षनिश्चितव्याप्ति प्रत्यक्षादनुमानस्य प्रत्यक्षं विशदं ज्ञानं प्रत्यक्षं विशदं ज्ञानं प्रत्यक्षमेकमेवोक्तं प्रमाणे इति वा द्वित्वे प्राप्यार्थापेक्षयेष्टं चेत् प्रत्यक्षमन्यदित्याह प्रत्यक्षलक्षणं प्राहुः प्रत्यक्षं कल्पनापोडं प्रवर्तमाना केषांचित् प्रत्येकमिति शदस्य प्रत्यक्षमर्थवन्न स्यात् प्रत्यक्षं मानसं ज्ञानं प्रमाणत्वाद्यथालिंगि .169 : 64 | प्रत्यक्षवत्स्मृतेः साक्षात् | प्रत्यभिज्ञाय च स्वार्थं 74 | प्रत्यक्षविषये तावत् 77 | प्राप्य स्वलक्षणे वृत्तिः 84 | प्रत्यभिज्ञानुमानत्वे 87 | प्रत्यक्षं बाधकं तावत् 88 | प्रत्यभिज्ञांतरादाद्य८८ | प्रत्यक्षातरतः सिद्धा प्रत्यक्षानुपलंभाभ्यां | प्रमांतरागृहीतार्थ | प्रत्यक्षानुपलंभादेः 92 | प्रमाणविषयस्यायं 95 | प्रमाणविषये शुद्धिः 99 / प्रतिषेधे विरुद्धोप१०३ | प्रत्यासत्तेरभावाच्चेत् 103 | प्राणादयो न संत्येव 106 | प्रेत्यासुखप्रदो धर्मः 111 / प्रमाणबाधितत्वेन 112 | प्रतिवाद्यपि तस्यैतत् | प्रतिपाद्यस्ततस्त्रेधा 117 | प्रत्यक्षेणाप्रसिद्धत्वात् 130 | प्रसंगसाधनं वेच्छेत् | प्रत्यासत्तिविशेषस्य 136 | प्रत्यक्षत्वेन वैशद्य | प्रत्यक्षं मानसं स्वार्थ१३७ | प्रत्यक्षाणि बहून्येव 228 238 244 250 251 257 257 130 292 137 | प्रत्यक्ष 295 305
SR No.004286
Book TitleTattvarthashloakvartikalankar Part 03
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji
PublisherSuparshvamati Mataji
Publication Year2010
Total Pages438
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy