SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-४१२ श्लोक पृष्ठ सं. श्लोक पृष्ठ सं. 196 205 नैकान्ताकृत्रिमाम्नायनोपादानाद्विना शब्द ___34 138 259 281 306 . 73 177 235 309 314 320 323 352 304 नन्वहंप्रत्ययोत्पत्तिः नरान्तरप्रमेयत्वननु निर्वाणजिज्ञासा नन्वेवमात्मनो ज्ञानननु रत्नत्रयस्यैव न च तेन विरुध्येत न चात्र सर्वथैकत्वं नन्वेवमुत्तरस्यापि ननूपादेयसम्भूतिः नन्वत्र क्षायिकी दृष्टिः नन्वेवं पञ्चधा बन्धन चात्मनो गुणोभिन्नन युक्तं नश्वरोत्पित्सु न च स्वतः स्थितिस्तस्य न नित्यं नाप्यनित्यत्वं नन्वनादिरविद्येयं नानाधर्माश्रयत्वस्य नानुमानादलिंगत्वात् नापि पश्चादवस्थानानार्थस्य दर्शनं सिद्धेयत् नापि ते कारका वित्तेः नानाकारस्य नैकस्मिन् नाप्यसत्यां बुभुत्सायां निःशेषकर्मनिर्मोक्षः निरंशस्य च तत्त्वस्य नित्यत्वैकान्तपक्षे हि नित्यं सर्वगतं ब्रह्म नित्यादिरूपसंवित्तेः निश्शेषकल्पनातीतं नीलवासनया नील नृणामप्यघसम्बन्धो नैवातः कल्पनामात्र नैवं सर्वस्य सर्वज्ञ 357 358 374 378 , 378 359 305: 324 273 परोपगमतः सिद्धः स परोपगतसंवित्ति परापेक्षः प्रसिद्धोऽत्र . परिच्छेदकशक्त्या हि परोक्षात् करणज्ञानात् परोक्षमपि निर्वाणपीताकारादिसंवित्तिः पुंसो विवर्तमानस्य पूर्वकालविवक्षातो. पूर्वं दर्शनशदस्य पूर्वावधारणं तेन पूर्वावधारणेऽप्यत्र पूर्वोत्तरक्षणोपाधि प्रणिधानविशेषोत्थप्रत्येकं सम्यगित्येतत् प्रमाणानिश्चितादेव प्रमाणासंभवाद्यत्र प्रमाणमागमः सूत्रं प्रमाणान्तरतोऽप्येषां प्रबुद्धाशेषतत्वार्थे प्रतीतेऽनंतधर्मात्मप्रधानाश्रयि विज्ञानं प्रतीतिः शरणं तत्र प्रमितेः समवायित्वप्रमाणसहकारी हि प्रत्यक्षत्वं ततोऽशेन प्रत्यक्षेऽर्थपरिच्छेदे प्रवादिकल्पनाभेदा प्राच्यं हि वेदनं तावत् प्राणादयो निवर्तन्ते 303 380 "130 . 138 178 36 277 296 356 376 377 . 176 204 211 179 82 218 260 130 293 76 234
SR No.004284
Book TitleTattvarthashloakvartikalankar Part 01
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji
PublisherSuparshvamati Mataji
Publication Year2007
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy