________________ 56 प्राकृत पाठ-चयनिका संस्कृतच्छाया चोझूबो-भिमय (= भिमयाख्यः चोझूबो इति मुख्यकर्मचारिविशेषः) - षोठंग-ल्यिपेयाभ्यां (= षोठंगाख्य-मुख्यकर्मचारी ल्यिपेय-नामा) च [द्वाभ्यां] दातव्यम्। महानुभावः महाराजः लिखति, चोझूबोभिमय-षोठंगल्यिपेयाभ्यां च मन्त्रं ददाति। तत् (= यत्) च-"अधुना अस्मिन् [स्थाने षमेकः (-षमेकाख्य-जनः) विज्ञापयति-यथा एषः (= सः) खोतम्ने (= खोतम्नाख्यं देशं;) दौत्याय गतः। चल्मदानतः (= चल्म-दानाख्यस्थानात्;) पालकं (= अश्वयायिनं रक्षिणं) ददाति यावत् साचं (= साच-नामकं स्थानम्)। गतः। साचतः पालकं ददाति यावत् निनं (= निनाख्यं स्थानं;) गतः। निनतः यावत् खोतम्नं [गमनाय] चडोदतः (= चडोदाख्यात् स्थानात्) पालकः दातव्यः भवति यावत् खोत [म्नं गतः।] ...यदा एषा कीलमुद्रा (= मुद्राङ्कित-कीलाकार-काष्ठखण्ड-लिखितादेशः अत्र ( तत्र) एष्यति, प्रष्ठं (= अविलम्बेन) यथापौर्विकं (= यथापूर्वं निर्दिष्ट) निनतः खोतम्ने (= यावत् खोतम्न) पालकस्य परिक्रेयं (= वर्तनं) तेन विधानेन (= यथाविधानं) सार्द्धम् आयोगेन (= वृद्धचा; यद्वा-पारितोषिकेन) दातव्यम्। यथाधर्मेण निश्चयः (= परिक्रेयायोगयोः अवधारणं) कर्तव्यः।" षमेकस्य (= षमेक-सम्बन्धीया कील-मुद्रा) // द्वितीयोऽभिलेखः 1. चोझूबो-यितक-तोंग-वुक्तोस च ददवो ( // *) 2. महनुअव महरय लिहति चोझूबो-यितक-तोंग-वुक्तोस च मंत्र देती (1*) 3. स च अहोनो इश वसु-ल्यिपेय विंञवेति यथ एदस दझि चिमिकए धितु रुत्रयस उनिति गिटए इश रय-द्वरंमि 4. कुठ-विक्षरस ति (व*)र्ष-अश्प व्योछिनिदग (1*) एद प्रचे द्विति त्रिति वर किल-मुद्र गछति (1*) यव अजक-दिवस निश्चे न करितु (1)