________________ 51 चेदिवंशीय खारवेल का हाथीगुम्फा अभिलेख कीडापयति नगरिं (*) तथा चवुथे वसे विजाधराधिवासं अहतपुवं कलिंग (?)-पुव-राज-[निवेसितं] ....... वितध-म [कुट ....... च निखित-छत (?) 6. भिंगारे हि] त-रतन-सपतेये सव-रठिक-भोजके पादे बंदापयति (*) पंचमे च दानी वसे नंदराज-तिवससत-ओ[घाटितं तनसुलिय-वाटा पणाडि नगरं पवेस [य]ति सो ....... (1*) [अ*] भिसितो च [छठे वसे*] राजसेयं संदंसयंतो सवकर-वण७. अनुगह-अनेकानि सत-सहसानि विसजति पोर-जानपदं ( / / *) सतमं च वसं [पसा] सतों वजिरघर ....... स मतुक पद .......[कु] म ........ ( // *)....... अठमे च वसे महता सेन ....... [T] गोरधगिरिं 8. घातापयिता राजगहं उपपीडपयति (1*) एतिन [T] च कंमपदान-स [सं नादेन ...... सेन-वाहने विपमुचितुं मधुरं अपयातो यवनरा [ज] [डिमित?] ......यछति ......पलव... 9. कपरुखे हय-गज-रथ-सह यति सव-घरावास ...... सव-गहणं च कारयितुं बह्मणानं ज [य-परिहारं ददाति (*) अरहत ... [नवमे च वसे*]... 10. ....... महाविजय-पासादं कारयति अठतिसाय सत-सहसेहि ( // *) दसमे च वसे ... दंड-संधी-सा [ममयो](?) भरधवस-पठा (?)नं मह [1]. जयनं (?) ....... कारापयति (*) [एकादसमे च वसे*] .......प[7]यातानं च म [नि-रतनानि उपलभते (*) 11. ....... पुवं राज-निवेसितं पीथंडं गदभ-नंगलेन कासयति (1*) जन[प]द-भावनं च तेरस-वस-सत-कतं भि [भिं]दति त्रमिर-दह (?)-संघातं (*) बारसमे च वसे ..... .. [सह सेहि वितासयति उतरापध-राजानो 12. म [T]गधानं च विपुलं भयं जनेतो हथसं गंगाय पाथयति (1*) म [ग]ध [*] च राजानं बहसतिमितं पादे वंदापयति (*) नंदराज-नीतं च का लि] 'ग-जिनं संनिवेस ....... अंग-मगध-वसुं च नयति (*) 13. ....... [क] तु [तुं] जठर-लखिल-][गोपु]राणि सिहराणि निवेसयति सत विसिकनं [प] रि-हारेहि (1*) अभुतमछरियं च हथो-निवा [स] परिहर ...... हय-हथि-रतन-[मानिकं] पंडराजा ...... [मु]त-मनि-रतनानि आहरापयति