________________ 40 प्राकृत पाठ-चयनिका संस्कृतच्छाया 1. इयं धर्मलिपिः देवानां प्रियेण प्रियदर्शिना लेखिता। इह न कश्चित् जीवः आलभ्य प्रहोतव्यः। 2. न अपि च समाजः कर्त्तव्यः। बहुकान् हि दोषान् समाजस्य देवानां प्रियः प्रियदर्शी राजा पश्यति। सन्ति अपि च एकतराः समाजाः साधुमता देवानां प्रियस्य प्रियदर्शिनः राज्ञः। 3. पुरा महानसे देवानां प्रियस्य प्रियदर्शिनः राज्ञः अनुदिवसं बहूनि प्राणशतसहस्राणि आलभ्यन्त सूपाथाय। तत् इदानीं यदा इयं धर्मलिपिः लेखिता तदा त्रयः एव प्राणाः आलम्यन्ते 4. द्वौ मयूरौ एकः मृगः सः अपि च मृगः न धुवः। एते अपि च त्रयः प्राणाः न आलप्स्यन्ते। कालसी अभिलेख (द्वितीय अभिलेख) (लोकोपकारी कार्य) 4. सवता विजतसि देवानं पियस पियदसिसा लाजिने ये च अंता अथा नोडा पंडिया सातियपुतो केतलपुतो तंबपनि 5. अंतयोग नाम योनलाजा ये चा अंने तसा अंतियोगसा सामंता लाजानो सवता देवानं प्रियसा पियदसिसा लाजिने दुवे चिकिसका कटा मनुसचिकिसा पसुचिकिसा चा [1] ओसधीनि मनुसोपगानि चा पसोपगानि चा अतता नथि 6. सवता हालापिता चा लोपापिता चा [2] एवमेवा मुलानि चा फलानि चा अतता नथि सवता हालापिता चा लोपापिता चा। मगेसु लुखानि लोपितानि उदुपानानि खानापितानि पटिभोगाये पसुमुनिसानं [3]