________________ 58 पाइअविनाणकहा-१ बालगो दंसिओ / तप्पीडं अगणितो तइयवारं पि तं निक्कासिउं उज्जमेइ, तयावि सो दट्ठो, तह वि चउत्थवारं सिग्धं तं जलाओ नीसारेइ / तया तत्थ एगो रयगो वत्थाई धुवंतो अहेसि / तं तारिसं दट्टणं कहेइ-"मुरुक्ख ! जयंमि तुम्हारिसा जणा कई संति ?, जेण एयारिसतुच्छविसमइअजंतुद्धरणत्थं तुम उजज्जमेसि " / अज्जबालगो आह–'तुमं ममं मुक्खं कहेसि, तत्तओ नाहं मुरुक्खो, जओ खुद्दोवि विंछुओ मरणंते वि नियजाइसहावं न मुंचेज्जा, तयाहं मणूसोवि होइऊण मम परदुक्खविणासरूवं उत्तमसहावं कहं चएमि ?" / एवं उत्तमपुरिसा मरणंते वि नियउत्तमसहावं न मुंचंति / उवएसो अज्जबालगदिटुंतं, परदुक्खविणासणे / सोचा भवेह तुम्हे वि, तह कारुण्णपेसला' / / 2 / / परदुक्खविणासणे अजबालगस्स एगवीसइमी कहा समत्ता / / 21 / / -सूरीसरमुहाओ || 22 22 बावीसइमी सडियधण्णदाणंमि दाणसीलसेट्ठिस्स कहा - - - - - - - - - - - - जारिसं दिञ्जए दाणं, तारिसं लब्भए फलं। सडियण्णपयाणंमि, सेट्ठिणो एत्थ णायगं / / 1 / / कम्मि वि नयरे एगो दाणसीलो सेट्ठिवरो आसि / सो सया विवेगरहियत्तणेण दाणंमि दीणाण सडिये कुहिये च जवे देइ / जणा जाणंता वि सेट्ठिस्स पञ्चक्खं न कहिंति / कयाइ सेट्ठिणा निअपुत्तो परिणाविओ / घरंमि पुत्तवहू समागया / सा ससुरस्स एआरिसं दाणं दट्ठण चिंतेइ-"मम ससुरो उदारो दाणी वि अस्थि, परंतु परमत्थविआरणासुन्नत्तणेण सडिअं कुहिअं च धन्नं दीणाणं देइ, तं च अजुत्तं, तत्तो कहं पि बोहेयव्वो" / एगया तीए तं सडियं जवधन्नं पीसिऊण लोट्टं काऊण सूवगारस्स रोट्टगकरणत्थं अप्पिअं, कहियं च-“जया ससुरो भोयणत्थं आगच्छेज्जा, तया तस्स तुमए एसो जवधण्णनिप्पण्णो रोट्टगो दायव्वो, जइ पुच्छइ तया मम नामं कहियव्वं" / सूवकारो वि जया सेट्ठी भोयणत्थे उवविट्ठो, तया तं चिअ रोट्टगं परिवेसेइ / सेट्ठी भोयणे तं पासिऊण सूवगारं पुच्छइ-“किमत्थं अज्ज मम एसो तुच्छो निस्साओ रोट्टगो दिनो ?" / सो कहेइ-"हं न जाणामि, तुम्हाण पुत्तवहू जाणेइ” / सेट्ठिणा सा बोलाविआ, पुटुं च किमेयं दिण्णं ?" / सा कहेइ-हे ससुर ! जारिसं दाणं दिज्जइ, तारिसं चिअ भवंतरे लब्भइ, जओ तुम्हे वि सडियं तुच्छं जवधन्नं देह, भवंतरे तं चिअ लहिहित्था / तओ अहुणा