________________ धम्मसवणे मिलिच्छस्स कहा-२० 55 चलिउं लग्गो / तेण सिप्पिणा दससहस्सरूवगं मग्गिअं, तया जंतालयाहिवो कहेइ मोग्गरेण ताडणस्स उ एगं चिअ रूवगं, दससहस्सं अजुत्तं मम भाइ, ताडणं तु मम किंकरो वि कुणेज्जा" / सो सिप्पी कहेइ-“सञ्चं, मए मोग्गरप्पहारस्स रूवगमेक्कमेव गहिअं, किंतु एगोणं दससहस्सं तु सो मोग्गरप्पहारो कत्थ कीइ जुत्तीए दायव्वो ?, तं बुद्धीए जाणिऊण गहिअं, नन्नहा" / / उवएसो बुद्धि-किंकरकम्माणं, मुल्लमाणनियंसगं / अक्खाणगं सुणित्तेवं 'होह पण्णाविहूसिआ' / / 2 / / बुद्धीए मुल्लकदंसणे एगूणवीसी कहा समत्ता / / 19 / / -गुजरभासाकहाए वीसइमी धम्मसवणे मिलिच्छस्स कहा - - - - - 'धम्मस्सवणयाणंदो, सावहाणस्स जायइ' / मिलिच्छस्स पमाइस्स, खारो हरिकहारसो / / 1 / / कंमिवि नयरे एगा माहणी सएव धम्मसवणसीला अहेसि / सा सया भट्टस्स समीवं गंतूणं धम्म 'हरिकहारसं सुणेइ, सुणिऊण जणाणमग्गओ पसंसेइ-“अहो ! केरिसो हरिकहारसो किल अईव साऊ मणोहरो अस्थि / " तीए वयणं घरपासवासिणा एगेण मोग्गलिएण मिलिच्छेण सुअं / बीअदिणे सो वि हरिकहारससवणत्थं भट्टस्स समीवे गओ / तत्थ बहवो जणा भट्टाओ हरिकहारसं सुणंति / सो वि मिलिच्छो एगमि कोणमि उववेसिअ हरिकहारसं सुणेइ / तया तस्स आणंदो न जाओ, पमाएण निदं पत्तो / तया तत्थ एगो कुक्कुरो समागओ / सो निद्दायंतस्स तस्स विआरिअमुहे जाइसहावेण एगं पाअं उद्धं काऊण मुत्तिऊण भग्गो / सो जागरमाणो चिंतेइ-“तीए माहणीए उत्तं हरिरसो महुरो साऊ अत्थि, इमो उ खारो किं ?" / तओ सो उत्थाय माहणीसमीवे गच्चा कहेइ-तं तु सया कहेसि जं हरिरसो अईव साऊ मणोहरो अत्थि, परंतु मज्झ हरिरसो खारो आगओ / " तीए तस्स सरूवं जाणिऊण उत्तं-तुमं तत्थ निद्दमुवगओ, तेण तव खारो रसो समागओ” / एवं पमाइणो धम्मपत्ती न सिया, अओ अपमत्तेण धम्मो सोयव्वो / 1. विदारितमुखे उद्घाटितमुखे / /