SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ बुद्धिप्पहावोवरिं हालियस्स कहा-५० सिकंदरो वि पुव्वुत्तं गुरुवायं-'जे इत्थीओ नरगदुवारसमाओ' इच्चाई सुणावित्ता तुम्हाणमुवएसो कत्थ गओ त्ति ? उवहसेइ / ___ तया गुरू नायपरमट्ठो सिकंदरं कहेइ-हे वच्छ ! तुं मोहाओ खलियं मं दट्टणं तूसेसि, परंतु तुमंमि मए दिण्णं नाणं तुमए वियारियं सिया, हिययंमि य सुकृत्तणेण धरियं होज्जा, तया एवं न उवहसेज्जा / किं च वियारेसु तुं जइ एसा रमणी मारिसं वुटुं धीरं गंभीरं सया नाणज्झाणासत्तं पि एरिसअवत्थं काउं समत्था, तया जुव्वणुम्मत्तस्स तुम्ह किं किं न करेज्जा ? / रूवमत्ता एसा सुंदरी किंकरीभूए अम्हे 'मए मइसामत्थेण केरिसं कयं' ति उवहसेइ। एयाए सुंदरीए अग्गओ अम्हे दुण्णि वि मुरुक्ख त्ति कहित्ता सो गुरू नियावासे गंतूण पुव्वं पिव झाणमग्गो जाओ। तया सो सिकंदरो सा विय सुंदरी वियारिंति-'एसो किल धीरो गंभीरो तत्तण्णू महापुरिसो अत्थि, एयाणं पुरओ अम्हे अबुहा बालग च्चिय / / उवएसो गुरुणो लद्धमाहप्प-सिकंदरनियंसणं / सोचा ‘मे परदाराओ, दूरओ परिवजह' / / 2 / / . रमणीए पराभूयसिकंदरस्स एगूणपण्णासइमी कहा समत्ता / / 49 / / —गुजरनट्टपबंधाओ 50 पण्णासइमी बुद्धिप्पहावोवरिं हालियस्स कहा - - - - - - - - नीए वि सुहकम्मेहिं, धीमंतो जायए कुले / हालिएणावि बुद्धीए, रंजिओ भूमिपालगो / / 1 / / को वि नरिंदो चित्तविणोयत्थं नयराओ बाहिरं विविहवणराइं पासंतो बहुदूरं जाव गओ / तत्थ एगंमि खेत्ते किसिकम्मं कुणंतं हालियं पेक्खेइ, तं ददृण पुच्छेइ-पइदिणं कियंतदव्वं अज्जेसि ?, सो कहेइ-‘एगं रूवगं लहेमि'। तया नरिंदो कहेइ-'तेण दव्वेण कहं निव्वहेसि' / तेण वुत्तं तस्स रूवगस्स चउरो भागे करेमि, तत्तो एगं भागं अहं भक्खेमि, बीअं भागं उद्धारगे देमि, तइअं अंसं रिणमोक्खत्थं वावरेमि, चउत्थं भागं कूवंमि पक्खिवामि'। एवं सोच्चा तब्भावत्थं अजाणमाणो पुणो वि नरिंदो ‘किं एयस्स रहस्सं ति पुच्छेइ / सो हालिओ वएइ-पढमेण भागेण अहं अप्पाणं नियभज्जं च पोसेमि / बीयभागेण पुत्ताणं भरणं कुणेमि, जओ ते वि पुत्ता वुड्डत्तणंमि अम्हे पालिस्संति, तओ वुत्तं उद्धारगे देमि त्ति / तइअभागं मायपियराणमटुं वएमि, जओ हं बालत्तणे तेहिं पालिओ, तओ उत्तं रिणमोक्खत्थं वावरेमि / चउत्थं भागं परलोगसुहाय दाणे देमि, तेणुत्तं
SR No.004268
Book TitlePaiavinnankaha Part 01
Original Sutra AuthorN/A
AuthorKastursuri, Somchandrasuri
PublisherRander Road Jain Sangh
Publication Year2005
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy