________________
प्रो. सागरमल जैन एवं डॉ. सुरेश सिसोदिया : 289
खेत्तण्हू : खेत्तं स. सरूवं जाणदीदि खेत्तण्हू। अंतरप्पा : अटु-कम्मब्भंतरा त्ति अंतरप्पा ।
8. कम्मपवादं - वीसण्हं वत्थूणं ( 20 ), चत्तारिसद - पाहुडाणं (400), एग-कोडि-असीदि-लक्ख- पदेहि 18000000 अट्ठविहं कम्मं वण्णेदि । जस्सिं कम्मभेदाणि बंध-उदय- उदीरणा - सत्ता-संकमण-उक्कस्सण- अवकस्सणारं वण्णणं अत्थितं कम्मपवादं । कम्माणं पवादं कम्मपवादं ।
9.
पच्चक्खाणं – तीसण्हं वत्थूणं ( 30 ), छस्सद - पाहुडाणं (600) चदुरासीदि - लक्खपदेहि 8400000 दव्व-भाव - परिमियापरिमिय - पच्चक्खाणं दसविहं - अणागद-अदिक्कत - को डिजुद - अखंडिद-सागारणिरागार–परिमाण–अपरिमाण - अद्धगद - सहेदुगादि - भेएण।
-
10. विज्जाणुवादं - पण्हरसहं वत्थूण तिण्णिसय पाहुडाणं एगकोडि-दसलक्ख़पदेहि 11000000 अंगुट्टप्पदेसादीणं अप्प विज्जाणं सरसदाणि रोहिणी-आदीणं महाविज्जाण पंचसदाणि अंतरिक्ख़-भोभंग-सर-सिविण - लक्खण-विंजण- छिण्ण-अटू- महाणिमित्ताणि य
दि
-
11. कल्लाणवादो- दसहं वत्थूणं (10), वि - सद- पाहुडाणं ( 200 ) छव्वीस - कोडि-पदेहि 260000000 रवि - ससि णक्खत्त - ताराण चारोववाद-गइ-विपज्जव-फलाणि सकुण-सद्दाणं च बलदेव- वासुदेवचक्कधरादीणं गब्भावदरणादिमहा कल्लाणाणि य वण्णेदि ।
12. पाणावादो- दसहू वत्थूणं (10), वि-सद - पाहुडाणं ( 200 ), तेरस-कोडि-पदेहि 130000000 कार्याविगिच्छादि - अंग- आउववेदं - भूदिकम्मं जंगुलिपक्कमं पाणापाणविभांग च वित्थरेण वण्णेदि। 1
13. किरियाविसालं - दसहू वत्थुणु ( 10 ), वि-सद - पाहुडाण ( 200 ), णवकोडि-पदेहि 90000000 लेहादिगा वाहत्तीकला रत्थीणं चदुसट्ठिगुणा सिप्पाणि कव्वगुण-दोस-किरियं छंदोविचिदिकिरियं च वण्णेदि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org