SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रो. सागरमल जैन एवं डॉ. सुरेश सिसोदिया: 287 (झ) णिक्किदी - वणिग-वावरे जं अवहारिदूण णिक्किदिपवणो आदा होदि सणिक्किदीवयणं । (ण) अप्पणदि - जं सोदूण तवेसु णाणेसुं च वि अहिओ जणेसुं ण ण पणमदि सा अपपणदी। सम्मदंसण-वयणं - सम्म - मग्गुवएसदिट्ठि-वयणं । (ढ) मिच्छादंसणं सम्मत्त- बिहीण- मग्गुवएसदिट्टिवयणं । वक्तार-पज्जव-जुदा वेइंदियादिजीवा सच्चमसच्चं वयणं/वादं/पवादं कुर्णति । सच्च च असच्चं च णाणविहं । दव्व-खेत्त-काल- भावस्सयअणेगविहअसच्च/अलियं/अण्णिरदं । दसविहो सच्चसब्भावो' णाम- रूव-ठवणापडुच्च- संवुदि-संखोजणा - जणवद - देस - भाव-समय- भेएण । णाम-सच्चं- सचेदण-अचेदण- दव्व-वबहारत्थं सण्णाकरणं-जहिंदो । रूवसच्चं - पदत्थ-असण्णिहाणे वि रूवमेत्तेण उच्चदे - चित्तपुरिसं - पुरिसो । ठवण - संच्चं - मूलत्थे ण विज्जदे वि कज्जत्थं ठवणं - अक्खं । . पडुच्चसच्चं - सादि - अणादि-भाव - दिद्धिणा जं वयणं भासेज्जा। संवुदि- सच्चं - लोयम्हि वयणसंवुदि-आसिदं कप्पणासिदं वयणाणि भांसति । जहा पुढवी- आदि- अणेण -करिणत्ते वि सदि पंके जादं पंकजं । ङ संयोजणासच्च - चेदण-अचेदण-पदत्थाणं जहेव विभत्तो तं संयोजणासच्च । जणवदसच्चं – अज्ज-अणज्ज - विहत्त-वत्तीस - देसेसुं धम्म- अत्थ-काममोक्खणं पत्तगं जं वयणं तं जणवदसच्च । देससच्चं - गाम-णयर-राआ - गण - पासंड - जादि - कुलादिधम्माणं उवदेट्टं जं वयणं तं देससच्च। भावसच्चं- णिय-सुणपरिपालणत्थं, वयणं भावसच्च। समय–सच्वं- आगमगम्म- पडिणियदसड - दव्व णवपयत्थाणं जहे वयणं समयसच्च। (7) आदपवादं :- सोलसण्हं वत्थूणं (16), वीसुत्तर - ति - सद- पाहुडाणं (320), Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004256
Book TitleAng Sahitya Manan aur Mimansa
Original Sutra AuthorN/A
AuthorSagarmal Jain, Suresh Sisodiya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2002
Total Pages338
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy