SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ । कर्मप्रकृति लक्षणं पुरुषार्थसाधनरूपादिदिव्यानुष्ठानं शेते करोति च, पुरुषोत्तमे। परमे पंदे सति तिष्ठति पुरुषोत्तमः सन् तिष्टतीत्यर्थः । तस्मात् कारणात् स द्रव्यभावद्वयसस्पनो जीवः पुरुष इति वर्णितः ॥६॥ णेवित्थी व पुमं णउंसवो उहयलिंगवदिरित्तो। इटावग्गिसमाणयवेयणगरुओ कलुसचित्तो ॥६५॥ यो जीवो नैव पुमान् पूर्वोक्तपुरुष लक्षणाभावात् पुरुषो न भवति । नैव स्त्रो, उक्तस्त्रीलक्षणाभावात् स्त्री अपि न भवति, ततः कारणादुभयलिङ्गव्यतिरिक्तः श्मश्रुमेहनस्तनभागादिपुंस्त्रीद्रध्यलिङ्गरहित: नपुंसकः । यतः स्त्रियमात्मानं मन्यमान: पुरुषे वेदयति रन्तुमिच्छति स स्त्रीवेदः, य वेः (?) पुमांसमात्मानं....... """"""""""""""""" ............."नपुंसकवेदः इष्टिकापाकाग्निसमानतीवकामवेदनागुरुकः कलुषचित्तः सर्वदा तद्वेदनया कलङ्कितहृदयः स जीवो नपुंसकः नपुंसकवेद इति परमागर्म वर्णितः कथितः । स्त्री-पुरुषाभिलाषरूपतीवकामवेदनालक्षणभावनपुंसकवेदोस्तीत्यर्थः । त्रिवेदानां लक्षणं तथा चोक्तम्- ... श्रोणिमार्दव-भीरुत्व-मुग्धत्व-क्कीवता-स्तनाः । पुंस्कामेन समं सप्त लिंङ्गानि स्त्रंणसूचने ॥६॥ खरत्व-मेहन-स्ताब्ध्य-शौण्डीर्य-श्मश्रु-धृष्टता । स्त्रीकामेन समं सप्त लिङ्गानि नरवेदने ॥७॥ यानि स्त्री-पुरुषलिङ्गानि पूर्वोक्तानि चतुर्दश । सूतानि तानि मिश्राणि षण्ढभावनिवेदने ॥८॥ ॥६५॥ अथ गाथापूर्वार्धे आयुश्चतुष्कं गाथाया उत्तरार्ध प्रारभ्य नामकर्मप्रकृतीश्चाह णारयतिरियणरामर आउगमिदि चउविहो हवे आऊ । णामं वादालीसं पिंडापिंडप्पभेएण ॥६६॥ . नारकतिर्यङ्नरामरायुष्यमिति आयुश्चतुर्विधं भवेत् । नारकादिभवधारणाय एत्यायुः । तत्र नरकादिषु भवसम्बन्धेनाऽऽयुषो व्यपदेशः क्रियते । वा नरकेषु भवं नारकमायुः। तिर्यग्योनिषु भवं तैर्यग्योनमायुः २ । मनुष्ययोनिषु भवं मानुष्यमायुः ३ । देवेषु मवं दैवमायुः ४: इति । नरकेषु तीव्रशीतोष्णादिवेदनेषु दीर्घजीवनं नारकायुः । इत्येवं शेषेष्वपि । पिण्डापिण्डप्रभेदेन नामकर्म द्विचत्वारिंश द्विधं ४२ भवति ॥६६॥ नपुंसक वेदका स्वरूप जो न स्त्रीरूप है और न पुरुषरूप है ऐसे दोनों ही लिंगोंसे रहित जीवको नपुंसक कहते हैं । इसकी विषय-सेवनकी लालसा भट्टेमें पकती हुई ईंटोंकी अग्निके समान तीत्र कही गयी है अतएव यह निरन्तर कलुषित चित्त रहता है ॥६५॥ . अब ग्रन्थकार आधी गाथाके द्वारा आयुकर्मका निरूपण करते हैं नारक, तिर्यंच, मनुष्य और देवायुष्कके भेदसे आयुकर्म चार प्रकारका होता है अर्थात् आयुकर्मके चार भेद हैं-नारकायु, तिर्यगायु, मनुष्यायु और देवायु । अब नामकर्मक भेद-प्रभेदोंका वर्णन करते हैंपिण्ड प्रकृति और अपिण्ड प्रकृतियोंके भेदसे नामकर्म बयालीस प्रकारका है ॥६६।। १. पञ्चसं० १, १०७ । गो० जी० २७४ । 1.ब पुरुत्तमे परमेष्टिपदे । 2. सं० पञ्चसं० १, १९६-१९८१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy