SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २२ कर्मप्रकृति वरणवीर्यान्तरायक्षयोपशम जातं जीवस्य ज्ञानपर्यायं श्रतज्ञानम्, इति मुनीश्वरा भणन्ति । तत्कथं भवेत् ? आमिनिबोधिकपूर्व नियमेन आभिनिबोधिकं मतिज्ञानं पूर्व कारणं यस्य तदाभिनिबोधिकपूर्व मतिज्ञानावरणक्षयोपशमेन मतिज्ञानं पूर्वमुत्पद्यते । पश्चात्तद्-गृहीतार्थमवलम्ब्य तद्बलाधानेनार्थान्तरविषयं श्रुतज्ञानमुत्पद्यते । इहास्मिन् श्रुतज्ञानप्रकरणे अक्षरानक्षरात्मकयोः शब्दज-लिङ्गजयोः श्रुतज्ञानभेदयोर्मध्ये शब्दजं वर्णपदवाक्यात्मकशब्दजनितं श्रतजातं ज्ञानं प्रमुखं प्रधानं दत्तग्रहणशास्त्राध्ययनादिसकलव्यवहाराणां तन्मूलत्वात् । अनक्षरात्मकं तु लिङ्गजं श्रुतज्ञानमेकेन्द्रियादि-पञ्चेन्द्रियपर्यन्तेषु जीवेषु विद्यमानमपि व्यवहारानुपयोगित्वादप्रधानं भवति । श्रूयते श्रोत्रेन्द्रियेण गृह्यते इति श्रुतः शब्दः, तस्मादुत्पन्नमर्थज्ञानमिति व्युत्पत्तेरक्षरात्मकप्राधान्याश्रयणात्प्रधान [ मक्षरात्मकं श्रुतज्ञानम् । ] श्रुतज्ञानमावृणोति, आवियतेऽनेनेति वा श्रुतज्ञानावरणीयम् ॥३८॥ अवधिज्ञानस्वरूपमाह अवधीयदि ति ओही सीमाणाणेत्ति वणियं समये । भव-गुणपचयविहियं जमोहिणाणेत्ति णं विंति ॥३॥ अवधीयते द्रव्यक्षेत्रकालमावैः परिमीयते मर्यादीक्रियत इत्यवधिः । मतिश्रुतकेवलव व्यादिभिरपरिमितविषयत्वाभावात् यत्ततीय सीमाविषयं ज्ञानं समये परमागमे जिनेन कथितं तदिदमवधिज्ञानमित्यहदादयो ब्रवन्ति । तत्कतिप्रकारम् ? भव-गुण प्रत्ययविहितम् । भवो नारकादिपर्यायः । गणः सम्यग्दर्शन विशुद्धयादिः। भव-गुणौ नारकादिपर्यायसम्यग्दर्शनविशुद्धयाद्यौ प्रत्ययौ कारणे निमित्तौ ताभ्यां विहितं उक्तभवगुणप्रत्ययविहितम् । भवप्रत्ययत्वेन गुणप्रत्ययत्वेन च अवधिज्ञानं द्विविधं कथितमित्यर्थः । भवप्रत्ययावधिज्ञानं सुराणां नारकाणां चरमभवतीर्थङ्कराणां च सम्भवति । गुणप्रत्ययमवधिज्ञानं पर्याप्तानां नराणां संज्ञिपञ्चेन्द्रियपर्याप्ततिरश्चां च सम्भवति । तदुक्तं श्रीगोम्मटसारे भवपच्चयगो सुर-णिरयाणं तित्थेवि सम्वअंगुस्थो । गुणपच्चयगो णर-तिरियाणं संखादिचिण्हभवो ॥५॥ तेषां देव-नारक-तीर्थकराणां सर्वात्मप्रदेशस्थावधिज्ञानावरणवीर्यान्तरायकर्मद्वयक्षयोपशमोत्थं अवधि श्रुतज्ञानका स्वरूप आभिनिबोधिक ज्ञानके विषयभूत पदार्थसे भिन्न पदार्थ के जाननेको श्रुतज्ञान कहते हैं। यह ज्ञान नियमसे आभिनिबोधिक ज्ञानपूर्वक होता है । इसके अक्षरात्मक और अनक्षरात्मक अथवा शब्दजन्य और लिंगजन्य ये दो भेद हैं। इनमें शब्दजन्य या अक्षरात्मक श्रुत ज्ञान मुख्य है ॥३८॥ विशेषार्थ-वर्ण, पद और वाक्यके द्वारा होनेवाले ज्ञानको शब्द-जनित अक्षरात्मक श्रुत ज्ञान कहते हैं और शब्द के बिना ही इन्द्रियोंके संकेत आदिसे उत्पन्न होनेवाले ज्ञानके लिंगज या अनक्षरात्मक श्रुतज्ञान कहते हैं। ११ अंग और १४ पूर्वरूप भेद अक्षरात्मक श्रुत ज्ञानके हैं। अवधिशानका स्वरूप - द्रव्य, क्षेत्र, काल और भावकी अपेक्षासे जिसके विषयकी सीमा निश्चित है ऐसे भूत भविष्यत् और वर्तमानकालवी सीमित पदार्थों के जाननेवाले ज्ञानको अवधिज्ञान कहते हैं १. पञ्चसं० १, १२३, गो० जी० ३६९ । 1. ब श्रुतज्ञातज्ञानं । 2. ब पाठोऽयं नास्ति । 3. गो० जी० ३७० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy