________________
परिशिष्ट नं० १.
कर्मप्रकृति-गाथानुक्रमणी
गा०
गा०
१५
ओ ओरालियवेगु बिय ओरालियवेगुञ्चिय
६८
जस्सुदए वज्जमया जस्सुदए हड्डोणं जस्सोदएण गगणे जह भंडयारि पुरिसो जंतेण कोद्दवं वा जं सामण्णं गहणं जीरदि समयपबद्धं जीवपएसेक्केक्के
कम्मकंयमोहनड्डिय कम्मत्तणेण एक्क किमिरायचक्कतणुमल केवलणाणं दसग केवलणाणावरणं
१२५
१
१२
.७४
अक्खाणं अणुभवणं अगुरुलहुग उवघादं अणमप्पच्चक्वाणं अणुवदमहन्वदेहि अत्थं देविखय जाणदि अत्थादो अत्यंतर ३८ अत्थि अणाइभूओ २३ अब्भरिहिदादु पुव्वं अरदी सोगे सढे अरहन सिद्धचेदिय १४७ अरहंतादिसु भत्तो अवधीयदि त्ति ओही अह थीणगिद्धिणिद्दा ४८ अहिमुहणियमियबोहण . ३७ अंतिमतियसंहडण अंतोमुहत्तपवखं ... ११६
आ आउबलेण अवट्टिदि आऊ चउप्पयारं आऊणि भवविवाई आवरणमोहविग्धं
गदिआदिजीवभेदं गदि जादी उस्मासं गुडखंडसकरामिय गेविज्जाणु दिसाणुत्तर गोदं कुलालसरिसं
२१
१४३ ८४
णर-तिरिया सेसाउं णलया बाहू य तहा णाणस्स दसणस्स य णाणस्स दंसणस्स य णाणावरणच उक्कं णाणावरणं कम्म णारयतिरियणगमर णेरइय-तिरिय-माणुस णेवित्थी व पुमं
११०
घम्मा वंसा मेघा घादि व वेयणीयं घादी णीचमसादं घादी वि अघादि वा
२० ११३
३२
११८
४७
इगिपंचिदियथावर इदि णामप्पयडीओ
१२६ १०१
चक्खु अचक्खू ओही चक्खूण जं पयासह चित्तपडं व विचित्तं चितियमचिंतियं वा
तसथावरं च बादर तसबादरपज्जत्तं तह अद्धं णारायं तह दाणलाहभोगुव तं पुण अट्ठविहं वा तित्तं कडुव कसायं तित्थयरसत्तकम्मा तित्ययरं उस्सासं तित्थाहागणंतो तिव्वकसाओ बहुमोह तीसं कोडाकोडी तेजाकम्मे हि तिए
१५८ १२० १३६
उम्मगदेसगो मग उवघादमसग्गमणं
१५०
छादयदि सयं दोसे
१२२
७७
एक्कसमएण बद्धं एदा चउदस पिंडा एदेहि पसत्थेहि एयं पणकदि पण्णं
जस्स कम्मस्स उदए जस्स कम्मस्स उदए जस्स कम्मस्स उदए जस्सुदए बज्जमयं
८२
१
थावरसुहुममपज्जत्तं थीणुदएणु?विदे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org