________________
अमृत-करण
योगः सर्वविपदल्ली-विताने परशुः शितः । अमूलमन्त्र-तन्ां च कार्मणं निर्वृत्तिश्रियः ।।
भूयांसोऽपि पाप्मानः, प्रलयं यान्ति योगतः । चण्डवाताद घनघना, धनाधनघटा इव ॥
मात्मानमात्मना वेत्ति मोहत्यागाध प्रात्मनि । तदेव तस्य चारित्र तज्ज्ञानं तच्चदर्शनम् ॥
सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या बुधस्ततः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org