SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ २३ योग- शास्त्र पापभीरुः प्रसिद्धञ्च, देशाचारं समाचरन् । वर्णवादी न क्वापि, राजादिषु विशेषतः ॥ ४८ ॥ अनतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिके । अनेक निर्गमद्वार - विवर्जित निकेतनः ॥ ४६ ॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥ ५० ॥ व्ययमायोचितं कुर्वन्, वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥ ५१ ॥ अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योन्याऽप्रतिबन्धेन, त्रिवर्गमपि साधयन् ॥ ५२ ॥ यथावदतिथौ साधौ, दीने च प्रतिपत्तिकृत् । सदाऽनभिनिविष्टश्च पक्षपाती गुणेषु च ॥ ५३ ॥ प्रदेशाकालयोश्चर्यां त्यजन् जानन् बलाबलम् । वृत्तस्थज्ञान वृद्धानां, पूजकः पोष्यपोषकः ॥ ५४ ॥ दीर्घदर्शी विशेषज्ञः, कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः, परोपकृतिकर्मठः ॥ ५५ ॥ , - अन्तरङ्गारिषड्वर्ग - परिहार - परायणः । वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते ॥ ५६ ॥ गृहस्थ धर्म को पालन करने का पात्र वह होता है, जिसमें निम्नलिखित विशेषताएँ हों Jain Education International १. न्याय-नीति से धन उपार्जन करे । २. शिष्ट पुरुषों के प्राचार की प्रशंसा करने वाला हौं । ३. अपने कुल और शील में समान भिन्न गोत्र वालों के साथ विवाह सम्बन्ध करने वाला हो । For Personal & Private Use Only www.jainelibrary.org
SR No.004234
Book TitleYogshastra
Original Sutra AuthorN/A
AuthorSamdarshimuni, Mahasati Umrav Kunvar, Shobhachad Bharilla
PublisherRushabhchandra Johari
Publication Year1963
Total Pages386
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy