SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥२॥ ४२५ पुत्रांश्च लप्सीष्ठाः ३ धनं च तात ! ७।४।९२ पुत्रांश्च लप्सीष्ठाः धनं च तात ! ७।४।९२ भद्रिकासि कुमारि ३ ७।४।१०२ भो देवदत्त ! किं मार्ष ३, किं मार्ष ७।४।९४ माणवक ३ माणवक ! माणवक माणवक ! अभिरूपक ३ अभिरूपक ! अभिरूपक अभिरूपक ! शोभनः स्वल्वसि माणवक ३ माणवक ! माणवक माणवक ! अभिरूपक ३ अभिरूपक ! अभिरूपक अभिरूपक ! रिक्तं ते आभिरूप्यम् ७।४।८९ माणवक ३ माणवक ! माणवक माणवक ! अविनीतक ३ अविनीतक ! अविनीतक अविनीतक ! इदानीं ज्ञास्यसि जाल्म ! ७।४।८९ माथुरेभ्यः पाटलिपुत्रकाः पटुतराः ७३।९ माषानस्मै तिलेभ्यः प्रति यच्छति तिलतः प्रति यच्छति ७।२८७ यतमो यतरो वा भवतां कठस्ततमस्ततरो वा आगच्छतु ७।३।५४ यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा ततर आगच्छतु ७।३।५३ राजा चिद्भूया ३ त् राजा चिद्भूयात् ७।४।९३ वर्षासु सर्वं लवणमुदकसात् करोति मेघः ७।२।१३१ वर्षासु सर्वं लवणमुदकसात् संपद्यते मेघः ७।२।१३१ वर्षासु सर्वं लवणमुदकसात् स्याद् मेघः ७।२।१३१ वर्षासु सर्वं लवणमुदकसाद्भवति मेघः ७।२।१३१ वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ उतानागारिके ७।४।१०२ वृषलरूपोऽयमपि पलाण्डुना सुरां पिबेत् ७।३।१० शक्तिके ३ शक्तिके ! शक्तिके शक्तिके ! यष्टिके ३ यष्टिके ! यष्टिके यष्टिके ! रिक्ता ते शक्तिः ७।४।८९ शुचिवल्कवीतवपुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः - किराते ७।३।५४ शोभन: खल्वसि अग्निभूता ३ इ, पटा ३ उ ७।४।१०२ शोभनः खल्वसि माणवक ३ ! शोभनः खल्वसि माणवक ! ७।४।९९ स शिरांसि द्विषामाजौ चिच्छेद कृतहस्तवत् ७।१५१ सर्व इमे आढ्या, कतमा कतमा एषामाढ्यता ? ७।४।७६ सर्व इमे आझ्याः, कतरा कतरा एषामाढ्यता ? ७/४७६ सर्व इमे आढ्याः , यतमा यतमा एषां सम्पत्, ततमा ततमा कथ्यताम् ७।४।७६ सर्व इमे आढ्याः , यतरा यतरा एषां विभूतिः, ततरा ततरा कथ्यताम् ७१४७६ सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका आढ्यतमाः ७।३।६ सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः ७।३।६ सांकाश्यकेभ्यः पाटलिपुत्रका आढ्यतराः ७।३।६ सांकाश्यकेभ्यः पाटलिपुत्रकाः सुकुमारतराः ७.३१६ सिद्धान्तमध्येषीष्ठाः ३ व्याकरणं च तात ! ७।४।९२ सिद्धान्तमध्येषीष्ठाः व्याकरणं च तात ! ७।४।९२ 'स्वयं ह ओदनं भुङ्क्ते ३ उपाध्यायं सक्तून् पाययति ७।४।९२ स्वयं ह ओदनं भुङ्क्ते उपाध्यायं सक्तून् पाययति ७।४।९२ • स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति ७।४।९२ स्वयं ह रथेन याति उपाध्यायं पदातिं गमयति ७।४।९२ हन्त ते गुडका हन्त ते धानका अद्धकि ७।३।३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy