SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३९८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । धुमः देवत्रा करोति ७।२।१३४ | दौरात्म्यम् देवत्रा गच्छति ७।२।१३४ | दौर्भागिणेयः देवत्रा भवति ७।२।१३४ दौर्भाग्यम् देवत्रा भवति द्रव्यम् ७।२।१३३ दौर्हदम् देवत्रा वसति ७।२।१३४ | दौलेयः देवत्रा संपद्यते द्रव्यम् ७।२।१३३ | दौवारपालिः देवत्रा स्यात् ७।२।१३४ | दौवारपालिकः देवत्रा स्याद् द्रव्यम् ७।२।१३३ | दौवारिकः देवदत्त ! अहो आगच्छ ७।४।९९ | दौष्कः देवदत्तकः सङ्घः ७।१।१९० | दौहार्दम् देवदत्तकः ७।३।३५, ७३६० दौहार्यम् देवदत्तकाः ७।१।१९० देवदत्तचरः ७।२।८० धुमान् देवदत्तचरी ७।२८० | द्यौः देवदत्तता ७।१।६६ | द्रढयति देवदत्तत्वम् ७।११५५, ७।१६६ | द्रढिमा देवदत्तनेतृकः ७।३।१३३ द्रढिष्ठः देवदत्तरूप्यो गौः ७।२८० द्रढीयान् देवदत्तश्वा ७।३।१११ | द्रव्यं कार्षापणम् ७।१।२२ | द्रव्यं राजपुत्रः देवपथः ७।१।१११ द्रव्यमयं माणवकः देवब्रह्मा नारदः ७।३।१०७ द्रव्यवान् देवलकाः ७।१।११० | द्राघयति देववत्पश्यन्ति मुनिम् ७।१५२ | द्राधिमा देवा अर्जुनतोऽभवन् ७।२८१ | द्राधिष्ठः देवानांप्रियः ७।४।१२२ द्राधीयान् देविकः ७।३।३५, ७।३।३७ | द्रुणसः देविकः ७।३।४१, ७।३।४५ द्रुमः देवियः ७।३।३५, ७।३।३७ | द्रुमपुष्पः ७।३।४१, ७।३।४५ | द्रुमपुष्पीयः ७।३।३५, ७।३।३७ द्रुमान् देविलः ७।३।४१, ७।३।४५ | द्रोग्धा द्रोग्धा ७।३।११ | द्रोढा द्रोढा ७।२।७३ | द्रोणीपदी दोलिका ७।३।१६ | द्वन्द्वं कृतम् ७।१।६३ | द्वन्द्वं तिष्ठतः ७।४।५१ | द्वन्द्वं नारदपर्वती ७।४।८४ ७।४।२५ | द्वन्द्वं मन्त्रयन्ते ७।४।८३ ७।४।२५ | द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ७।४।८३ ७।४।२५ द्वन्द्वं व्युत्क्रान्ताः ७।४।८३ ७।४।६८ | द्वयं तपः ७।१।१५२ ७।४।६ द्वयी रज्जुः ७।१।१५२ ७।४।६ | द्वाचत्वारिंशः ७।१।१५६ ७।४।६ | द्वाचत्वारिंशत्तमः ७।१।१५६ ७।४।७१ द्वादश ७।३।१२८ ७।१।६७, ७।४।२५ द्वादशः ७।१।१५५, ७।१।१५९ ७।४।२५ द्वादशतयः सिद्धान्तः ७।१।१५१ ७।२।३७ द्वादशम् ७।१।१५४ ७।२।३७ | | द्वाभ्यां द्वाभ्यां कृतम् ७।४।८२ ७।४।१०९ । द्वाविंशं शतम् ७।१।१५४ ७।४।३९ द्वाविंशः ७।११५६. ७।१।५९, ७।४।३९ द्वाविंशतितमः ७।१।१५६ ७।४।३९ | द्विकं ग्रन्थग्रहणमस्य ७।१।१७७ ७।४।३९ द्विकः ७।१।१७६ ७।१।११५ द्विकाण्डा क्षेत्रभक्तिः ७।१।१४४ ७।१।११५ | | द्विकाण्डी रज्जुः ७.१।१४४ ७।१।११५ | द्विकौडविकः ७।४।१९ ७।२।६ | द्विखारः ७।३।१०२ ७।४।३८ | द्विखारप्रियः ७।३।१०२ ७।४।३८ | द्विखारमयम् ७।३।१०२ ७।४।३८ द्विखारम् (२) ७।३।१०२ ७।४।३८ | द्विखारि ७।३।१०२ ७।३।१६१ | द्विखारी ७।३।१०२ ७।२।३७ | द्विखारीप्रियः ७।३।१०२ ७।२।७२ | द्विखारीमयम् ७।३।१०२ ७।२।७२ | द्विगुणाकरोति क्षेत्रम् ७।२।१३६ ७।२।३७ | द्विगोदावरम् ७।३।९१ ७।४।७२ / द्वितः ७।२८९ ७।४।७२ द्वितयं तपः ७।१।१५२ ७।३।१४९ | द्वितयी रज्जुः ७।१।१५२ ७।४।८२ | द्वितीयं शाटी ७।२।१५३ ७।४८२ | द्वितीयः ७।१।१६५ देवदेवत्यम् देवियः देविलः दैवतम् दैवासुरः दौत्यम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy