________________
अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥१॥
३९५
७।२।९
तिलशः ७।२।१५१ | ते भवन्तः ७।२।९१, ७।२।९२ | त्रिकौडविकः
७।४।१९ तिलापूपिका ७.११९४ | तेजस्वी
७।२।४७ | त्रिगुणाकरोति क्षेत्रम् ७।२।१३६ तिल्यो वायुः ७१।३७ तेन भवता ७।२।९१, ७।२।९२ | | त्रिगोदावरम्
७।३।९१ तिष्ठतु कुमारीच्छत्रं हर देवदत्तेति ७।४।१२२ तैतलाः
७।४।६२ | त्रिचतुराः
७।३।१३१ तिष्ठतु दध्यशान त्वं शाकेन ७।४।१२२ तैतवम्
७।१।६९ | त्रिचत्वा उन्मुग्धः
७।३।१३१ तिसृभिः ७।४।१०७ तैलकम्
७।३।३३ | त्रितयं जगत्
७।१।१५२ तीक्ष्णत्वम्
७।११५५ तैलकल्पा प्रसन्ना
७।३।११ त्रितयी रज्जुः
७।१।१५२ तीक्ष्णाङ्गुली यष्टिः ७।३।१२५ तैलीनम्
७।१८३ | त्रितयो मोक्षमार्गः
७।१।१५२ तीक्ष्णायसम् ७।३।११५ | तौ भवन्तौ ७।२।९१, ७।२।९२ त्रिदन् बालः
७।३।१५१ तीव्रगन्धं हिङ्गु
७।३।१४४ | तौ स्तः ७।४।१११ त्रिदन्
७।३।१५१ तुङ्गनासिकः ७।३।१६१ त्रपयति ७।४।३८ त्रिदशाः
७।३।१२८ तुण्डिभः ७।२।१६ | त्रपिमा ७।४।३८ विधा
७।२।१०४ तुण्डिलः ७।२।१६ || त्रपिष्ठः
७।४।३८ त्रिधा करोति ७।२।१०५, ७।२।१०७ तुन्दवान् ७।२।९ | त्रपीयान् ७।४।३८ । त्रिधा क्रियते
७।२।१०५ तुन्दिकः ७२।९। | त्रयं जगत् ७।१।१५२ | त्रिधा क्रियन्ते
७।२।१०५ तुन्दिलः
| त्रयस्त्रिंशन्मात्राः ७।१।१४६ | त्रिधा भवति
७।२।१०५ ७२।९। त्रयस्त्रिंशिनो देवविशेषाः ७१।१४७ | त्रिधा भवन्ति
७।२।१०५ तुरीयः ७।१।१६४ | त्रयाणि पानानि यथातथा पिबेत् ७।१।१५२/ त्रिधा भुङ्क्ते
७।२।१०७ ७।१।१६४ | त्रयी रज्जुः
७।१।१५२ त्रिधुरी
७।३।६९, ७।३।७७ ७।१।१६४ | त्रयो मोक्षमार्गः ७।१।१५२ | त्रिनावतिकम्
७।४।१९ ७।१।१६४ त्रयोदश ७।३।१२८ त्रिपदिकां दण्डितः
७।२।१५२ तुल्यं भाण्डम् ७।१।११ | त्रयोदशं शतम् ७।१।१५४ | त्रिपदिकां ददाति
७।२।१५२ तूष्णीकां तिष्ठ ओदनं भोक्ष्यसे ७।३।३४ | त्रयोदशं सहस्रं
७।१।१५४ त्रिपदिकां भुङ्क्ते
७।२।१५२ तूष्णीकामास्ते-तिष्ठति ७.३।३२|| त्रयोदशः
७।१।१५५ । त्रिपदिकाम्
७।२।१५२ तूष्णीकाम् ७।३।३३, ७।३।३४ त्रिंशं शतम्
७।१।१५४ त्रिपात्
७।३।१५० तूष्णीकाम् ७।३।४६ त्रिंशं शतसहस्रम् ७।१।१५४ त्रिपुटिका
७।१।१९४ तृणजम्भा (२) ७।३।१४२ त्रिंशं सहस्रम् ७।१।१५४ त्रिपुरम्
७।३।७६ तृणता
| त्रिंशकमासिकः ७.३।१४० त्रिभूमः प्रासादः
७.३७८ तृणत्वम् ७।१।६६ | त्रिंशन्मात्राः ७।१।१४६ त्रिभूमम्
७।३।७८ तृतीयं शाटी ७।२।१५३|| त्रिंशम् ७।१।१५४ त्रिमयम् (२)
७।१।१५३ तृतीयः ७।१।१६६ त्रिंशिनो मासाः ७।१।१४७ त्रिमयाः (२)
७।१।१५३ तृतीयकं व्याकरणस्य ग्रहणम् ७१।१७७ | त्रिशिनी
७।१।१४७ | त्रिमूर्धः
७।३।१२७ तृतीयको ज्वरः ७।१।१९३ त्रिंशी ७।११४७ त्रिमूर्धा
७।३।१२७ तृतीया ७।१।१६६ | त्रिकं व्याकरणस्य ग्रहणम्
७।१।१७७ त्रिमोदकिकां त्यजति ७।२।१५२ तृतीयाकरोति क्षेत्रम् ७।२।१३५ त्रिकः
७।१।१७६ | त्रिमोदकिकां दण्डितः
७।२।१५२ तृप्रालुः ७।१।९२ | त्रिककुत् पर्वतः
७।३।१६८ | त्रिमोदकिकां भक्ते ७।२।१५२
।
तुन्दी
तुरीया
तुर्यः • तुर्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org