SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥१॥ ३९५ ७।२।९ तिलशः ७।२।१५१ | ते भवन्तः ७।२।९१, ७।२।९२ | त्रिकौडविकः ७।४।१९ तिलापूपिका ७.११९४ | तेजस्वी ७।२।४७ | त्रिगुणाकरोति क्षेत्रम् ७।२।१३६ तिल्यो वायुः ७१।३७ तेन भवता ७।२।९१, ७।२।९२ | | त्रिगोदावरम् ७।३।९१ तिष्ठतु कुमारीच्छत्रं हर देवदत्तेति ७।४।१२२ तैतलाः ७।४।६२ | त्रिचतुराः ७।३।१३१ तिष्ठतु दध्यशान त्वं शाकेन ७।४।१२२ तैतवम् ७।१।६९ | त्रिचत्वा उन्मुग्धः ७।३।१३१ तिसृभिः ७।४।१०७ तैलकम् ७।३।३३ | त्रितयं जगत् ७।१।१५२ तीक्ष्णत्वम् ७।११५५ तैलकल्पा प्रसन्ना ७।३।११ त्रितयी रज्जुः ७।१।१५२ तीक्ष्णाङ्गुली यष्टिः ७।३।१२५ तैलीनम् ७।१८३ | त्रितयो मोक्षमार्गः ७।१।१५२ तीक्ष्णायसम् ७।३।११५ | तौ भवन्तौ ७।२।९१, ७।२।९२ त्रिदन् बालः ७।३।१५१ तीव्रगन्धं हिङ्गु ७।३।१४४ | तौ स्तः ७।४।१११ त्रिदन् ७।३।१५१ तुङ्गनासिकः ७।३।१६१ त्रपयति ७।४।३८ त्रिदशाः ७।३।१२८ तुण्डिभः ७।२।१६ | त्रपिमा ७।४।३८ विधा ७।२।१०४ तुण्डिलः ७।२।१६ || त्रपिष्ठः ७।४।३८ त्रिधा करोति ७।२।१०५, ७।२।१०७ तुन्दवान् ७।२।९ | त्रपीयान् ७।४।३८ । त्रिधा क्रियते ७।२।१०५ तुन्दिकः ७२।९। | त्रयं जगत् ७।१।१५२ | त्रिधा क्रियन्ते ७।२।१०५ तुन्दिलः | त्रयस्त्रिंशन्मात्राः ७।१।१४६ | त्रिधा भवति ७।२।१०५ ७२।९। त्रयस्त्रिंशिनो देवविशेषाः ७१।१४७ | त्रिधा भवन्ति ७।२।१०५ तुरीयः ७।१।१६४ | त्रयाणि पानानि यथातथा पिबेत् ७।१।१५२/ त्रिधा भुङ्क्ते ७।२।१०७ ७।१।१६४ | त्रयी रज्जुः ७।१।१५२ त्रिधुरी ७।३।६९, ७।३।७७ ७।१।१६४ | त्रयो मोक्षमार्गः ७।१।१५२ | त्रिनावतिकम् ७।४।१९ ७।१।१६४ त्रयोदश ७।३।१२८ त्रिपदिकां दण्डितः ७।२।१५२ तुल्यं भाण्डम् ७।१।११ | त्रयोदशं शतम् ७।१।१५४ | त्रिपदिकां ददाति ७।२।१५२ तूष्णीकां तिष्ठ ओदनं भोक्ष्यसे ७।३।३४ | त्रयोदशं सहस्रं ७।१।१५४ त्रिपदिकां भुङ्क्ते ७।२।१५२ तूष्णीकामास्ते-तिष्ठति ७.३।३२|| त्रयोदशः ७।१।१५५ । त्रिपदिकाम् ७।२।१५२ तूष्णीकाम् ७।३।३३, ७।३।३४ त्रिंशं शतम् ७।१।१५४ त्रिपात् ७।३।१५० तूष्णीकाम् ७।३।४६ त्रिंशं शतसहस्रम् ७।१।१५४ त्रिपुटिका ७।१।१९४ तृणजम्भा (२) ७।३।१४२ त्रिंशं सहस्रम् ७।१।१५४ त्रिपुरम् ७।३।७६ तृणता | त्रिंशकमासिकः ७.३।१४० त्रिभूमः प्रासादः ७.३७८ तृणत्वम् ७।१।६६ | त्रिंशन्मात्राः ७।१।१४६ त्रिभूमम् ७।३।७८ तृतीयं शाटी ७।२।१५३|| त्रिंशम् ७।१।१५४ त्रिमयम् (२) ७।१।१५३ तृतीयः ७।१।१६६ त्रिंशिनो मासाः ७।१।१४७ त्रिमयाः (२) ७।१।१५३ तृतीयकं व्याकरणस्य ग्रहणम् ७१।१७७ | त्रिशिनी ७।१।१४७ | त्रिमूर्धः ७।३।१२७ तृतीयको ज्वरः ७।१।१९३ त्रिंशी ७।११४७ त्रिमूर्धा ७।३।१२७ तृतीया ७।१।१६६ | त्रिकं व्याकरणस्य ग्रहणम् ७।१।१७७ त्रिमोदकिकां त्यजति ७।२।१५२ तृतीयाकरोति क्षेत्रम् ७।२।१३५ त्रिकः ७।१।१७६ | त्रिमोदकिकां दण्डितः ७।२।१५२ तृप्रालुः ७।१।९२ | त्रिककुत् पर्वतः ७।३।१६८ | त्रिमोदकिकां भक्ते ७।२।१५२ । तुन्दी तुरीया तुर्यः • तुर्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy