SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । उत्क: आवधिष्ट ७।४।१०९ | इतो भवान् ७।२।९०, ७।२।९१ | उच्चस्तरो वृक्षः ७।३८ आवसथ्यम् ७।२।१६४ | इत्थंजातीयः ७।२।७५ | उच्चस्त्वम् ७।११५५ आशितङ्गवीनमरण्यम् ७।१।१०६ इत्थम् ७।२।१०३ उच्छिष्टः ७।२।७२ आशिषिक: ७।४।७१ | इदमात्रम् ७।१।१४९ उच्छिष्टीयः ७।२७२ आशौचम् (२) ७।४।२३ | इदानीम् ७।२।९६ ७।१।१९२ आश्मः ७।४।६३ इन्द्राग्निगुप्तकः पूगः ७।३।६० | उत्कटः ७।१।१२५ आश्मनः ७।४।६३ इन्द्रियम् ७।१।१७४ | उत्कण्ठकः ७।३।१६ आश्मनो मन्त्रः ७।४।६३ | इमकेन ७।३।३० उत्काकुत् ७।३।१६५ आश्वम् ७.१६६ | इमकैः ७।३।३० | उत्तमः ७.३८ आश्वीनोऽध्वा ७।१८५ | इयतिथः ७।१।१६१ | उत्तमहल्या ७।१।२६ आष्टमो भागः ७।३।२४ | इयतिथी ७।१।१६१ उत्तमाहः ७।३।११६, ७।४।६६ आसन्नदशाः ७.३।१२८ | इयती ७१।१४८ | उत्तमोक्षा ७।३।९५ आसन्नबहवः ७।३।७३ इयत्सुवर्णम् ७।१।१४८ उत्तरः ७।३।८ आसन्नविंशाः ७।४।६७ इयद्धान्यम् ७।१।१४८ उत्तरत आगतः ७।२।११७ आसुतिमान् ७।२।२७ इयन्तो गुणिनः ७।१।१४८ | उत्तरतः (२) ७२।१२१ आसुतीवलः कल्यपालः ७।२।२७ | इयान् पटः ७।१।१४८ | उत्तरतो रमणीयम् ७।२।११७, ७।२।१२१ आस्यहात्यम् ७।४।२७ | इषुका ७।२७६ | उत्तरतो वसति ७।२।११७, ७।२।१२१ आहत ७।४।१०९ | इषेत्वकः ७।२।७४ | उत्तरधुरीण: ७।१।४ आहायनम् ७.१५७ इष्टकावम् ७।२।४४ उत्तरपश्चादागतः ७।२।१२४ आहिच्छत्रीयः ७।२।१ | इष्टी यज्ञे ७।१।१६८ उत्तरपश्चाद्रमणीयम् ७।२।१२४ आह्नम् ७।४।६६ | इह ७।२।९३ उत्तरपश्चाद्वसति ७।२।१२४ आह्निकम् ७।४।६६ | इह भवान् ७।२।९३ | उत्तरपश्चार्द्धः ७।२।१२५ ७।४।४४ इहायुष्मान् ७२।९३ उत्तरपाञ्चालकः ७।४।१६ इकारः ७।२।१५६ ईश्वरवान् ७।२।६ | उत्तरसक्थम् । ७।३।११३ इक्षुशाकटम् ७।१७८ उक्षतरः ७।३।५१ उत्तरा रमणीयम् ७।२।१२१ इक्षुशाकिनम् ७.१७८ उग्रगन्धा वचा ७।३।१४४ उत्तरा वसति ७।२।१२१ इगुदतैलम् उच्चकैः प्रणिलीयते ७।३।३४ उत्तरात् ७।२।१२१ एरण्डतैलम् ७।१।१३६ | उच्चकैः ७।३।३१, ७।३।३३, ७।३।४६ उत्तरात् ७।२।१२१ इच्छावान् ७।२२० | उच्चक्षूकरोति ७।२।१२७ उत्तरादागतः ७।२।११८ इत आयुष्मान् ७।२।९१ | उच्चक्षूभवति ७।२।१२७ उत्तराद् वसति ७।२।१२१ इत आस्यताम् ७।२।९० | उच्चक्षूस्यात् ७।२।१२७ | उत्तराद्रमणीयम् ७।२।११८, ७।२।१२१ इतः (२) ७।२।८४, ७।२।९० | उच्चारितर्चः ७.३७६ उत्तराद्वसति ७।२।११८ इतरथा ७।२।१०२ | उच्चस्तमाम् ७।३।८ | उत्तरापरार्द्धः ७।२।१२५ इतरेयुः ७।२।९८ | उच्चस्तमो वृक्षः ७.३८ | उत्तराहि रमणीयम् ७।२।१२१ इतिकारः ७।२।१५६ | उच्चस्तराम् ७।३।७, ७।३८ | उत्तराहि वसति ७।२।१२१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy