SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्री अढार अभिषेक विधि - चौद, (चंदनदुग्ध) स्नात्र - दुध अने चंदन मिश्रित जळना कळशो भरी नीचेना श्लोक ने मंत्र बोली अभिषेक करवो. - नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । शीतलसरससुगन्धि-मनोमतश्चन्दनद्रुमसमुत्थः । चन्दनकल्क: सजलो, मन्त्रयुत: पततु जिनबिम्बे ।।१।। क्षरेणाऽऽक्षतमन्मथस्य च महत्-श्रीसिद्धिकान्तापतेः, सर्वज्ञस्य शरच्छशाङ्कविशद-ज्योत्स्नारसस्पर्द्धिना। कुर्मः सर्वसमृद्धये त्रिजगदा-नन्दप्रदं भूयसा, स्नानं सद्विकसत्कुशेशयपद-न्यासस्य शस्याकृतेः ।।२।। ॐ ह्रां ह्रीं हूँ हैं ह्रौं हः परमार्हते परमेश्वराय गन्ध-पुष्पादि-संमिश्रक्षीर-चन्दन-संयुत-जलेन स्नापयामीति स्वाहा। ।। इति चतुर्दश स्नात्रम् ।।१४ ।। - पंदरमुं (केशर-साकर) स्नात्र - केसर अने साकर पाणीमां नांखी नीचेना श्लोक तथा मंत्र बोली अभिषेक करवो. नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः कश्मीरजसुविलिप्तं, बिम्बं तन्नीरधारयाऽभिनवम्। सन्मन्त्रयुक्तयाशुचि, जैनं स्नपयामि सिद्ध्यर्थम् ।।१।। वाचःस्फारविचारसारमपरैः, स्याद्वादशुद्धामृतस्यन्दिन्याः परमार्हतः कथमपि, प्राप्यं न सिद्धात्मनः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004229
Book TitleAdhar Abhishek Vidhi
Original Sutra AuthorN/A
AuthorArvindsagar
PublisherSanjaybhai Pipewala
Publication Year2000
Total Pages26
LanguageHindi
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy