________________
ॐ ह्रीँ श्रीँ परमपुरुषाय परमेश्वराय जन्म-जरामृत्युनिवारणाय श्रीमते जिनेन्द्राय दीपं-अक्षतं-नैवेद्यं-फलं यजामहे स्वाहा । प्रभुजी के पास यह चार पूजा कीजिये । श्रीफल, पेडा तथा १। रुपिया पधराईये ।
यहाँ प्रथम अभिषेक पूर्ण हुआ । [ ||2|| द्वितीयं पंचरत्नचूर्ण-स्नात्रम् || नमोऽर्हत् सिद्धाचार्योपाध्याय सर्व साधूभ्यः नाना-सुगन्धि-पुष्पौघ-रञ्जिता, चञ्चरीक-कृतनादा |
धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलिर्बिम्बे ||१|| ॐ हाँ ही हूँ हूँ हाँ हूँ: परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । श्लोक बोलकर अक डंका बजाईये और परमात्मा के उपर कुसुमांजलि चढाईये । मोती, सोना, रुपा, प्रवाल और तांबा-यह पंचरत्न के चूर्ण मिश्रित जल के कलशे भरकर दोनो हाथो में रखीये ।
नमोऽर्हत्... बोलकर नीचे दिये गये श्लोक बोलिये । यन्नाम-स्मरणादपि श्रुतिवशा-दप्यक्षरोच्चारतो ।
यत्पूर्ण प्रतिमा-प्रणाम-करणात्, संदर्शनात् स्पर्शनात् ।। भव्यानां भव-पङ्क-हानि-रसकृत, स्यात् तस्य किं सत्पयः ।
स्नात्रेणापि तथा स्व-भक्ति-वशतो,रत्नोत्सवे तत् पुनः ।।१।। नाना-रत्नौघयुतं, सुगन्ध-पुष्पाभिवासितं नीरम् ।
पतताद्-विचित्रचूर्णं, मन्त्राढ्यं स्थापना-बिम्बे ।।२।। नाना-रत्न-क्षोदान्विता पतत्वम्बु-सन्ततिर्बिम्बे ।।
तत्काल-सङ्ग-लालस-माहात्म्यश्री-कटाक्ष-निभा ।।३।। शुचि-पञ्चरत्न-चूर्णा-पूर्णं चूर्णपयः पतत् बिम्बे |
. भव्य-जनानामाचार-पञ्चकं निर्मलं कुर्यात् ।।४।। ॐ हाँ हाँ हूँ हूँ हाँ हूँ: परमाईते परमेश्वराय गन्धपुष्पादिसंमिश्र-मुक्ता-स्वर्ण-रौप्य-प्रवाल-ताम्ररुप-पञ्चरत्नचूर्णसंयुतेन जलेन स्नपयामि स्वाहा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org