________________
37. णयरजणाई/णयरजणाई/णयरजणाणि 38. खेत्ताइ/खेत्ताइँ/खेत्ताणि 39. रज्जाई/रज्जाइँ/रज्जाणि 40. बीआई/बीआई/बीआणि 41. सुत्ताइं/सुत्ता’/सुत्ताणि 42. णयरजणाई/णयरजणाई/णयरजणाणि 43. बीआई/बीआई/बीआणि 44. धन्नाई/धन्नाइँ/धन्नाणि 45. णयरजणाइं/णयरजणाई/णयरजणाणि 46. लक्कुडाइं/लक्कुडाइँ/लक्कुडाणि 47. गाणाइं/गाणाइँ/गाणाणि 48. रिणाइं/रिणाइँ/रिणाणि 49. पोट्टलाइं/पोट्टलाइँ/पोट्टलाणि 50. रज्जाइं/रज्जाइँ/रज्जाणि 51. णयरजणाई/णयरजणाइँ/णयरजणाणि 52. रज्जाई/रज्जाइँ/रज्जाणि 53. णयरजणाई/णयरजणाई/णयरजणाणि 54. विमाणाइं/विमाणाइँ/विमाणाणि 55. णयरजणाई/णयरजणाईं/णयरजणाणि 56. विमाणाइं/विमाणाई/विमाणाणि 57. बीआई/बीआई/बीआणि 58. णयरजणाई/णयरजणाइँ/णयरजणाणि 59. लक्कुडाइं/लक्कुडाइँ/लक्कुडाणि 60. वत्थाई/वत्थाइँ/वत्थाणि
कुल्लन्ति/कुल्लेन्ति/कुल्लन्ते/कुल्लिरे। णस्सन्ति/णस्सेन्ति/णस्सन्ते/णस्सिरे। सोहन्तु/सोहेन्तु। उगन्ति/उगेन्ति/उगन्ते/उगिरे। गलिऊण/गलिऊणं/आदि तुट्टिहिन्ति/आदि। चुक्किऊण/चुक्किऊणं/आदि खिज्जन्ति/आदि। वहिउँ/वहिदुं/आदि उगिहिन्ति/उगिस्सन्ति/आदि। उगिऊण/उगिऊणं/आदि वडन्तु/वडेन्तु। जग्गिउं/जग्गिदुं/आदि उच्छहन्ति/आदि। णस्सिउं/णस्सिदुं/आदि जलन्ति/जलन्ते/आदि। गुंजिऊण/गुंजिऊणं/आदि फुरन्ति/फुरन्ते/आदि। णस्सिहिन्ति/णस्सिस्सन्ति/णस्सिस्सिन्ति/आदि। लुढिऊण/लुढिऊणं/आदि पडन्ति/पडन्ते/पडिरे/आदि। उच्छहिऊण/उच्छहिऊणं/आदि हरिसिहिन्ति/आदि। णच्चिउं/णच्चिदं/आदि उट्ठन्तु/उद्वेन्तु। पसरिउं/पसरिदं/आदि कलहन्ति/कलहन्ते/आदि। विज्जिऊण/विज्जिऊणं/आदि हरिसिहिन्ति/आदि। पडिऊण/पडिऊणं/आदि णस्सन्ति/णस्सन्ते/आदि। उज्जमिण/उज्जमिअणं/आदि खेलन्तु/खेलेन्तु। ठाऊण/ठाऊणं/आदि उड्डिहिन्ति/आदि। उगिऊण/उगिऊणं/आदि वन्ति/वडन्ते/आदि। कुल्लिऊण/कुल्लिऊणं/आदि पलान्तु-पलन्तु। जलिऊण/जलिऊणं/आदि णस्सिहिन्ति/आदि। गलिग/गलिऊणं/आदि णस्सन्ति/णस्सन्ते/आदि।
1. विमाणाइं/विमाणाइँ/विमाणाणि 2. वसणाई/वसणाइँ/वसणाणि 3. धणाई/धणाइँ/धणाणि 4. पोट्टलाइं/पोट्टलाइँ/पोट्टलाणि 5. रज्जाइं/रज्जाइँ/रज्जाणि 6. णयरजणाई/णयरजणाइँ/णयरजणाणि 7. लक्कुडाइं/लक्कुडाइँ/लक्कुडाणि 8. णयरजणाइं/णयरजणाइँ/णयरजणाणि 9. पत्ताइं/पत्ताइँ/पत्ताणि 10. छिक्काई/छिक्काइँ/छिक्काणि 11. गाणाइं/गाणाई/गाणाणि 12. खीराइं/खीराई/खीराणि
उड्डन्तु/उड्डेन्तु। णस्सन्ति/णस्सेन्ति/णस्सन्ते/णस्सिरे। वसन्तु/वड्वेन्तु। लुढन्ति/लुढेन्ति/लुढन्ते/लुढिरे। चेन्तु/चेद्वेन्तु। लोट्टन्तु/लोट्टन्तु। जलिहिन्ति/जलिस्सन्ति/जलिस्सिन्ति/आदि। खिज्जन्ति/खिज्जेन्ति/खिज्जन्ते/खिज्जिरे। सुक्खन्तु/सुक्खेन्तु। छुट्टन्ति/छुट्टेन्ति/छुट्टन्ते/छुट्टिये। गुंजिहिन्ति/गुंजिस्सन्ति/गुंजिस्सिन्ति/आदि। चुअन्तु/चुएन्तु।
प्राकृत अभ्यास उत्तर पुस्तक
79
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org