SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (क) 1. धणाई / धणाइँ / धणाणि 2. वसणाई / वसणाइँ / वसणाणि 3. पोट्टलाई / पोट्टलाई / पोट्टलाणि 4. विमाणाइं / विमाणाइँ / विमाणाणि 5. रज्जाई / रज्जाइँ / रज्जाणि 6. णयरजणाइं /णयरजणाइँ / णयरजणाणि 7. विमाणाइं / विमाणाइँ / विमाणाणि 8. पत्ता / पत्ताईं / पत्ताणि 9. छिक्काई / छिक्किाइँ / छिक्काणि 10. लक्कुडाइं / लक्कुडाइँ / लक्कुडाणि 11. णयरजणाइं/णयरजणाइँ / णयरजणाणि 12. गाणाई / गाणाईं/गाणाणि 13. रज्जाइं/रज्जाइँ / रज्जाणि 14. पत्ताइं / पत्ताइँ / पत्ताणि 15. वणाई / वणाईं / वाणि 16. लक्कुडाई /लक्कुडाइँ / लक्कुडाणि 17. भयाइं/भयाइँ / भयाणि 18. धन्नाइं / धन्नाइँ / धन्नाणि 19. खेत्ताइं / खेत्ताइँ / खेत्ताणि 20. वसणाइं/ वसणाइँ / वसणाणि 21. गाणाइं/गाणाइँ / गाणाणि 22. पोट्टलाई / पोट्टलाई / पोट्टलाणि 23. धन्नाइं / धन्नाइँ / धन्नाणि 24. णयरजणाइं/णयरजणाइँ / णयरजणाणि 25. लक्कुडाई / लक्कुडाइँ / लक्कुडाण 26. पत्ताइं / पत्ताइँ / पत्ताणि 27. पोट्टलाई / पोट्टलाई / पोट्टलाणि 28. धन्नाइं / धन्नाइँ / धन्नाणि 29. भयाइं/भयाइँ / भयाणि 30. विमाणाइं / विमाणाइँ / विमाणाणि 31. वणाइं/वणाइँ / वाणि 32. णयरजणाइं/ णयरजणाइँ / णयरजणाणि 33. सासणाइं/ सासणाइँ / सासणाणि 34. विमाणाइं / विमाणाइँ / विमाणाणि 35. सुत्ता / सुत्ताइँ / सुत्ताणि 36. वत्थाइं / वत्थाइँ/वत्थाणि 78 Jain Education International अभ्यास-16 वड्ढन्तु / वड्ढेन्तु । णस्सन्ति / णस्सेन्ति / णस्सन्ते / णस्सिरे । लुढन्ति/लुढेन्ति/लुढन्ते / लुढिरे । उड्डन्ति / उड्डेन्ति / उडन्ते / उड्डये। चेट्ठन्ति / चेट्ठेन्ति / चेट्ठन्ते/चेनि । सयिहिन्ति/सयिस्सन्ति / सयिस्सिन्ति / आदि । उड्डन्तु / उड्डेन्तु । सुक्खन्ति / सुक्खन्ति /सुक्खन्ते / सुक्खिरे । छुट्टन्ति / छुट्टेन्ति/ छुट्टन्ते / छुट्टिरे। जलिहिन्ति /जलिस्सन्ति /जलिस्सिन्ति / आदि । खिज्जन्ति / खिज्जेन्ति / खिज्जन्ते / खिज्जिरे । गुजिहिन्ति / गुजिस्सन्ति / गुंजिस्सिन्ति / आदि । चुक्कन्ति / चुक्केन्ति / चुक्कन्ते / चुक्किरे । सुक्खन्तु / सुक्खन्तु । णस्सन्ति / णस्सेन्ति / णस्सन्ते / णस्सिरे । जलन्ति / जलेन्ति / जलन्ते / जलिरे । सीअ / णस्सित्था/स्सिंसु । उगन्ति / उगेन्ति / उगन्ते / उगिरे। लिहिन्ति/जलिस्सन्ति/जलिस्सिन्ति / आदि । सन्तु / णस्सेन्तु । गुंजन्ति / गुंजेन्ति / गुंजन्ते / गुंजिरे । लुढन्तु / लुढेन्तु । उगिहिन्ति/उगिस्सन्ति / उगिस्सिन्ति / आदि । चेट्ठन्तु चेद्वेन्तु । जलीअ | सुक्खिहिन्ति/ सुक्खिस्सन्ति /सुक्खिस्सिन्ति / आदि । लुढिहिन्ति / लुढिस्सन्ति / लुढिस्सिन्ति / आदि । गन्तु सन्तु / सेतु । पडन्ति / पडेन्ति / पडन्ते/पडिरे । णस्सिहिन्ति / णस्सिस्सन्ति / णस्सिस्सिन्ति / आदि । पलान्तु पलन्तु पसरन्तु / पसरेन्तु । उड्डिहिन्ति/उड्डिस्सन्ति/उड्डिस्सिन्ति / आदि । तुट्टन्ति / तुट्टेन्ति/तुट्टन्ते/तुट्टिरे। जलन्ति / जलेन्ति / जलन्ते/जलिरे । For Personal & Private Use Only प्राकृत अभ्यास उत्तर पुस्तक www.jainelibrary.org
SR No.004209
Book TitlePrakrit Abhyas Uttar Pustak
Original Sutra AuthorN/A
AuthorKamalchand Sogani, Shakuntala Jain
PublisherApbhramsa Sahitya Academy
Publication Year2012
Total Pages192
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy