SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१४ विपाक सूत्र-द्वितीय श्रुतस्कन्ध जमल-जुयल-वट्टिय-अब्भुण्णयपीणरइय-संठिय-पयोहरा हिमरययकुंदेंदुपगासं सकोरंटमल्लदामं धवलं आयवत्तं गहाय सलीलं ओहारेमाणी ओहारेमाणी चिट्ठइ। तएणं तस्स सुबाहुकुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दुरूहंति, दुरूहित्ता सुबाहुकुमारस्स उभओ पासं णाणामणिकणगरयणमहरिह तवणिज्जुज्जलविचित्त दंडाओ चिल्लियाओ सुहुमवरदीहबालाओ संखकुंददगरयअमयमहियफेणपुंजसण्णिगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ ओहारेमाणीओ चिटुंति। तएणं तस्स सुबाहुकुमारस्स एगावरतरुणी सिंगारा जाव कुसला सीयं जाव दुरूहइ दुरूहित्ता सुबाहुकुमारस्स पुरओ पुरथिमेणं चंदप्पभवइर-वेरुलिय-विमलदंडं तालियंट गहाय चिट्ठइ। तएणं तस्स सुबाहुकुमारस्स एगावरतरुणी जाव सुरूवा सीयं दुरूहइ, दुरूहित्ता सुबाहुकुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुण्णं मत्तगयमहामुहाकित्तिसमाणं भिंगारं गहाय चिट्ठइ। तएणं तस्स सुबाहुकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! : सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरण-वसणगहिय-णिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सहावेह। तएणं कोडुंबियपुरिसा जाव सद्दावेंति। तएणं ते कोडुंबियवरतरुणपुरिसा अदीणसत्तुस्स रण्णो कोडुंबिय पुरिसेहिं सद्दाविया समाणा हट्टतुट्ठा ण्हाया जाव एगाभरणवसणगहियणिज्जोया जेणामेव अदीणसत्तू राया तेणामेव उवागच्छंति, उवागच्छित्ता अदीणसत्तुं रायं एवं वयासीसंदिसह णं देवाणुप्पिया! जण्णं अम्हेहिं करणिज्जं। तएणं से अदीणसत्तू राया तं कोडुंबियवरतरुणसहस्सं एवं वयासी - गच्छह णं देवाणुप्पिया! सुबाहुकुमारस्स पुरिस सहस्सवाहिणिं सीयं परिवहेह। तएणं तं कोडुबियवरतरुणसहस्सं अदीणसत्तुणा रण्णा एवं वुत्तं संतं हट्टतुटुं सुबाहुकुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहइ। तएणं सुबाहुकुमारस्स पुरिस-सहस्सवाहिणिं सीयं दुरूडस्स समाणस्स इमे अट्ठमंगलगा तप्पढमयाए पुरओ अहाणुपुष्वीए संपट्ठिया। तंजहा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004199
Book TitleVipak Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy