SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७६ चन्द्रप्रज्ञप्ति सूत्र एगससीपरिवारो तारागणकोडिकोडीणं ॥४०॥ता अंतो मणुस्सखेत्ते जे चंदिमसूरिया गहगणणक्खत्तताराख्वा ते णं देवा कि उड्डोववाणगा कम्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारद्विइया गइरइया गइसमावण्णगा ? ता ते णं देवा णो उड्डोववण्णगा णो कम्पोववण्णगा विमाणोववण्णगा चारोववण्णमा णो चार्गट्टइया गइरइया गइसमावण्णगा उड्डामुहकलंबुयापुप्पसंटाणसंठिएहिं जोयणसाहग्सिए हिं तावक्खेत्तेहिं साहस्सिएहिं बाहिराहि य वेउव्वियाहिं परिसाहिं महया हयणट्ट. गीयवाइयतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं महया उक्किटिसीहणार वलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमंडलचारं मेरुं अणुपरियटृति, ता तेसि णं देवाणं जाहे इंदे चयइ से कहमियाणि पकरेंति ? ता चत्तारि पंच सामाणिय- . देवा तं ठाणं उपसंपज्जित्ताणं विहरंति जाव अण्णे इत्थ इंदे उववण्णे भवद, ता. इंदट्ठाणे णं केवइएणं कालेणं विरहिए पण्णत्ते ? ता जहण्णेणं इवकं समयं उदकोसेणं छम्मासे, ता बहिया णं माणुस्सक्खेत्तस्स जे चंदिमसूरियगह जाव तारारूवा ते णं देवा किं उहोववण्णगा कप्पोववण्णगा विमाणोववष्णगा चारहिया गइरह्या गहसमावण्णगा ! ता ते णं देवा णो उट्टोववण्णगा णो कप्पोववष्णगा विमाणोववण्णगा णो चारोववण्णगा चारहिइया णो गइरड्या णो गइसमावण्णगा पक्किदृगसंठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावरखेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउवियाहिं परिसाहिं महया हयणट्टगीयवाइय जाव रवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति, सुहलेसा मंदलेसा मंदायक्लेसा चित्तंतरलेसा अण्णोण्णसमोगादाहिं लेसाहि कूडा इव ठाणठिया ते पएसे सव्वओ समंता ओभासंति उज्जोति तवेति पभासेंति, ता तेसि णं देवाणं जाहे इंदे चयइ से कह मियाणि पकरेंति ! ता चत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे ॥ ९८ ॥ ता पुक्खरखरं णं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयागारमंटाणसंटिए सव जाव चिट्ठइ, ता पुस्खरोदे णं समुद्दे किं समचक्वालसंटिए जाव णो विसमचकवालसंठिए, ता पुक्खरोदे णं समुद्दे केवइयं चक्कवालविश्खंभेणं केवइयं परिवखेवेणं आहिएति वएजा ? ता संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखेजाई जोयणसहस्साई परिक्खेवेणं आहिएति वएजा, ता पुवखरवरोदे णं समुद्दे केवइया चंदा पभासेसु वा ३ पुच्छा तहेव, ता पुक्खरोदे णं समुद्दे संखेजा चंदा पभासेंसु वा ३ जाव संखेजाओ तारागणकोडिकोडीओ सोभं सोमेंसु वा ३ । एएणं अभिलावेणं For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy