________________
चन्द्रप्रज्ञप्ति सूत्र
दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए केवलं परियारणिट्टीए णो चेव णं मेहुणवत्तियाए । ता सूरस्सणं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ प० ता चत्तारि अग्गमहिसीओ प०, तंजहा - सूरम्पभा आयवा अच्चिमाला करा, सेसं जहा चंदस्स गवरं सूरवडेंसर विमाणे जाव णो चेव णं मेहुणवन्तियाए ॥ ९५ ॥ ता जो सियाणं देवाणं केवइयं कालं ठिई पण्णत्ता ? ता जहणेणं अडभागपलि ओवमं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं, ता जोइसिणीणं देवीणं केवइयं कालं ठिई प० १ ताजणेणं अट्ठभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं, ता चंदविमाणे णं देवाणं केवइयं कालं ठिई पण्णत्ता ? ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वासराय सहस्समम्भहियं, ता चंदविमाणे.णं देवीणं केवइयं कालं ठिई प० १ ता जहणणेणं चागल उक्कोसेणं अद्धपलिओवमं पण्णासाए बाससहस्सेहिं अमहियं, ता सूरषिमाणे णं देवाणं वइयं कालं ठिई पण्णत्ता १ ता जहण्णेणं च उन्भाग पलिओवमं उनको सेणं पलिओवमं वाससहस्समन्भहियं, ता सूरविमाणे णं देवीणं केवइयं कालं ठिई प० १ ता जहणेणं चउब्भागपलिओवमं उक्कोसेणं अद्धंपलिओवमं पंचहिं बाससए हिं अग्भहियं, ता गहविमाणे णं देवाणं केवइयं कालं ठिई प० १ ता जहणणेणं च भागपलिओवमं उक्कोसेणं पलिओयमं, ता गहविमाणे णं देवीणं केवइयं कालं ठिई प० १ ता जहणेणं चउन्भागपलिओवमं उनकोसेणं अद्धपलिओचमं, ता णक्खत्तविमाणे णं देवाणं केवइयं कालं ठिई प० १ ता जहणेणं चउब्भागपलिओ - वमं उक्कोसेणं अद्धपलिओवमं, ता णक्खत्तविमाणे णं देवीणं केवइयं कालं ठिई प० १ ता जहणणेणं अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं, ता ताराविमाणे णं देवाणं पुच्छा, ता जहणणं अट्ठभागपलिओवमं उनकोसेणं चउब्भागपलिओवमं, ता ताराविमाणे णं देवीणं पुच्छा, ता जहणणेणं अट्ठभागपलिओषमं उक्कोसेणं साइरेगअट्ठभागपलिओदमं ॥ ९६ ॥ ता एएसि णं चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे २ हिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ? ता चंदा य सूराय एए णं दो वि तुला सव्वत्थोवा, णक्खत्ता संखिजगुणा, गहा संखिज्जगुणा, तारा० संखिज्जगुणा ॥ ९७|| अट्ठारसमं पाहुडं समत्तं ॥ १८ ॥
७३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org