SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र राणं पढमं हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता हत्येणं, हत्थस्स णं पंच मुहुत्ता पण्णासं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता सटिं चुणियाभागा सेसा, तं समयं च णं सूरे केणं णखत्तेणं जोएइ ? ता उत्तराहिं आसानाहि, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचण्डं संवच्छराणं दोच्चं हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता सयभिसयाहिं, सयभिसयाणं दुण्णि मुहुत्ता अट्ठावीसं च बावट्ठिभागा मुहुत्तस्स वावट्ठिभागं च सत्तट्टिहा छेत्ता छत्ताल सं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचण्हं संवच्छराणं तच्चं हेमंतिं आउहि चंदे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसरस एगूणवीसं मुहुत्ता तेयालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता तेत्तीसं चुणियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिँ आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसिणं पंचण्हं संवच्छराणं चात्थं हेमंतिं आउहि चंदे केणं णक्खत्तेणं जोएइ १ ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावण्णं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तढिहा छेत्ता वीस चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचण्डं संवच्छराणं पंचमं हेमंतिं आउटिं चंदे केणं णक्खत्तणं जोएइ ? ता कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता छ चुणियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसादाहि, उत्तराणं आसाढाणं चरिमसमए ॥७५॥ तत्थ खलु इमे दसविहे जोए पण्णत्ते, तंजहा-वसभाणुजोए वेणुयाणुजोए मंचे मंचाइमंचे छत्ते छत्ताइछत्ते जुयणद्धे घणसंमद्दे पीणिए मंडगप्पुत्त णाम दसमे, ता एएसिणं पंचण्हं सं बच्छराणं छत्ताइच्छत्तं जोयं चंदे कंसि देसंसि जोएइ १ ता जंबुद्दीवस्स २ पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउब्धीसेणं सएणं छेत्ता दाहिणपुरस्थिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइभागं वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहिं कलाहिं दाहिणपुरस्थिमिल्लं चउभागमंडलं असंपत्ते एत्थ णं से चंदे छत्ताइच्छत्तं जोयं जोएइ, उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आइच्चे, तं समयं च णं चंदे केणं णक्खत्तेणं जोएइ ? ता चित्ताहि०, चरमसमए ॥ ७६ ॥ बारसमं पाहुडं समत्तं ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy