SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ US चन्द्रप्रज्ञप्ति सूत्र स्स आई से णं पंचमस्स अभिवड्डियसंवच्छरस्स पजसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं णखत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं० चरमसमए, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुस्सेणं, पुस्सस्स णं एकवीसं मुहुत्ता तेयालीसं च बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता तेत्तीसं चुणियाभागा सेसा ॥६९॥ एक्कारसमं पाहुडं समत्तं ॥११॥ बारसमं पाहुडं ता कहं णं संवच्छरा आहिताति वएज्जा ? तत्थ खलु इमे पंच संवच्छरा पण्णत्ता, तंजहा-णखत्ते चंदे उडू आइच्चे अभिवहिए, ता एएसि णं पंचण्हं संवच्छराणं पढमस्स णक्खत्तसंवच्छरस्स णक्खत्तमासे तीसइमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवइए राइंदियग्गेणं आहिएति वएजा ? ता सत्तावीसं राइंदियाइं एकवीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएना ? ता अट्ठसए एगूणवीसे मुहुत्ताणं सत्तावीसं सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएति वएजा, ता एस णं अद्धा दुवालसक्खुत्तकडा णखत्ते संवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिएति वएजा ? ता तिण्णि सत्तावीसे राइंदियसए एकावण्णं च सत्तट्ठिभागे राइंदियस्स राइंदियन्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएजा १ ता णव मुहुत्तसहस्सा अट्ठ य बत्तीसे मुहत्तसए छप्पण्णं च सत्तट्ठिभागे मुहत्तस्स मुहत्तग्गेणं आहिएति वएजा । ता एएसि णं पंचण्हं संबच्छराणं दोच्चस्स चंदसंबच्छरस्स चंदे मासे तीसइमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवइए राइंदियग्गेणं आहिएति वएजा ? ता एगूणतीसं राइंदियाई बत्तीसं बावद्विभागा राइंदियस्स राइंदियन्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तम्गेणं आहिएति वएजा ? ता अट्ठपंचासए मुहत्ते तेत्तीसं च छावट्ठिभागे मुहत्तग्गेणं 'औहिएति वएजा,ता एस णं अद्धा दुवालसक्खुत्तकडा चंदे संवच्छरे,ता से णं केवइए राइंदियग्गेणं आहिएति वएजा ? ता तिणि चउप्पण्णे राइंदियसए दुवालस य बावट्ठिभागा राईदियन्गेणं आहिएति वएजा,ता से णं केवइए मुहुत्तग्गेणं आहिएति बएजा ? ता दस मुहुत्तसहस्साई छच्च पणवीसे मुहुत्तसए पण्णासं च बावट्ठिभागे मुटुसम्मेणं आहिएति वएजा । ता एएसि णं पंचण्डं संवच्छराणं तच्चस्स उडुसंवच्छरस्स उडमासे तीसइमुहुत्तेणं गणिजमाणे केवइए राइंदियन्गेणं आहिएति वएजा ? ता तीसं राइंदियाण राइंदियग्गेणं आहिएति वएजा,ता से णं केवइए मुहुत्तग्गेणं आहि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy