SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३२ चन्द्रप्रज्ञप्ति सूत्र जहण्णए दुवालसमुहुत्ते दिवसे भवइ, तंसि च णं दिवसंसि सूरिए णो किंचि पोरिसिच्छायं णिचत्तेइ, तं०-उग्गमणमुहत्तंसि य अस्थमणमुहत्तंसि य, णो चेव णं लेसं अभिबुड्डेमाणे वा णिबुद्देमाणे वा०२, ता कइकडं ते सूरिए पोरिसिच्छायं णिवत्तेइ आहिताति बएजा ? तत्थ खलु इमाओ छण्णउई पडिवत्तीओ पण्णत्ताओ,तं०-तत्थेगे एवमाइंसु-ता अस्थि णं से देसे जसि च णं देसंसि सूरिए एगपोरिसियं छायं णिवतेइ० एगे एवमाहंसु, एगे पुण एवमाहंसु-ता अस्थि णं से देसे जंसि च णं देसंसि सूरिए दुपोरिसियं छायं णिवत्तेइ०, एवं एएणं अभिलावेणं णेयव्वं जाव छण्णउइं पोरिसिच्छायं णिव्वत्तेइ, तत्थ जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि च णं देसंसि सूरिए एगपोरिसियं छायं णिवत्तेइ, ते एवमाहंसु-ता सूरियस्स णं सब्वहेट्ठिमाओ सूरप्पडिहीओ बहिया अभिणि सट्ठाहिं लेसाहिं ताडिजमाणीहि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जावइयं सूरिए उड्डे उच्चत्तेणं एवइयाए एगाएं अद्धाए एगेणं छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसियं छायं णिवत्तेइ, तत्थ जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि च णं देसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेइ, ते एवमाइंसु-ता सूरियस्स णं सव्वहेट्ठिमाओ सूरियप्पडिहीओ बहिया अभिणिसट्ठियाहिं लेसाहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जावइयं सूरिए उड्डे उच्चत्तेणं एवइयाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं उमाए एत्थणं से सूरिए दुपोरिसियं छायं णिवत्तेइ, एवं णेयव्वं जाव तत्थ जे ते एवमाइंसु-ता अस्थि णं से देसे जंसि च णं देसंसि सूरिए छण्णउइं पोरिसियं छायं णिव्वत्तेइ, ते एवमाइंसु-ता सूरियस्स णं सव्वहिडिमाओ सूरप्पडिहीओ बहिया अभिणिसट्टाहि लेसाहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जावइयं सूरिए उ8 उच्चत्तेणं एवइयाहिं छण्णवईए छायाणुमाणप्पमाणाहिं उमाए एत्थ णं से सूरिए छण्णउइं . पोरिसियं छायं णिवत्तेइ एगे एवमाहंसु, वयं पुण एवं वयामो-ता साइरेगअउणट्ठिपोरिसीणं सूरिए पोरिसिच्छायं णिव्वत्तेइ०, ता अवडपोरिसी गं छाया दिवसस्स किं गए वा सेसे वा ? ता तिभागे गए वा सेसे वा, ता पोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता चउभागे गए वा सेसे वा, ता दिवड्डपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा १ ता पंचमभागे गए वा सेसे वा, एवं अद्धपोरिसिं छोढुं पुच्छा दिवसस्स भागं जेढुं वागरणं जाव ता अद्धअउणासहिपोरिसीछाया For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy