________________
चन्द्रप्रज्ञप्ति सूत्र पोरिसिच्छायं णिवत्तेइ आहितेति वएजा०, एवं एएणं अभिलावेणं णेयत्वं, ता जाओ चेव ओयसंठिईए पणवीस पडिवत्तीओ ताओ चेव णेयवाओ जाव अणुउस्सप्पिणी०मेव सूरिए पोरिसिच्छायं णिव्यत्तेइ आहिताति वएजा, एगे एवमाहंसु २५ । वयं पुण एवं वयामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच्च छाउद्देसे उच्चत्तं च छायं च पडुच्च लेसुद्देसे लेसं च छायं च पडुच्च उच्चत्तुद्देसे, तत्थ खलु इमाओ दुा पडिवत्तीओ पण्णत्ताओ,तं०-तत्थेगे एवमाहंसु-ता अन्थि णं से दिवसे जंसि चणं दिवसंसि सूरिए चउपोरिसिच्छायं णिव्यत्तेइ,अस्थि णं से दिवसे जंसि च णं दिवसंसि सूरिए दुपोरिसिच्छायं णिव्वत्तेइ० एगे एवमाहंसु १, एगे पुण एवमासु-ता अस्थि णं से दिवसे जंसि चणं दिवसंसि सूरिए दुपोरिसिच्छायं णिवत्तेइ, अस्थि णं से दिवसे जंसि० दिवसंसि सूरिए णो किंचि पोरिसिच्छायं णिवत्तेइ०२, तत्थ जे ते एवमाहंसु-ता अस्थि णं से दिवसे जसि च णं दिवसंसि सूरिए चउपोरिसियं छायं णिवत्तेइ, अत्थि णं से दिवसे जंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेइ, ते एवमाहंसु-ता जया णं सूरिए सव्वमंतरं मंडलं उपसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, तंसि च णं दिवसंसि सूरिए चउपोरिसियं छायं णिव्वत्तेइ, तं०-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, लेसं अभिवठेमाणे णो चेव णं णिबुड्डेमाणे, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहत्ते दिवसे भवइ, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेइ, तं०उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, लेसं अभिबुट्टेमाणे णो चेव णं णित्रुट्टेमाणे० १, तत्थ णं. जे ते एवमाहंसु-ता अत्थि णं से दिवसे जंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेइ, अस्थि णं से दिवसे जंसि च णं दिवसंसि सूरिए णो किंचि पोरिसियं छायं णिवत्तेइ, ते एवमाहंसु-ता जया णं सूरिए सव्वअंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेइ, तं०-उग्गमणमुहुत्तंसि य अस्थमणमुहुत्तंसि य, लेसं अभिवडेमाणे णो चेव णं णिबुड्डमाणे०,ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तयाणं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ,
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International