________________
१२४
-
श्री सूयगडांग सूत्र श्रुतस्कंध २
करेमि वि कारवेमि वि, णो चेव णं से एवं भवइ इमेण वा इमेण वा, से एएणं पुढवीकाएणं किच्चं करेइ वि कारवेइ वि से णं तओ पुढवीकायाओ असंजयअविरयअप्पडिहय-पच्चक्खाय-पावकम्मे यावि भवइ, एवं जाव तसकाएत्ति भाणियव्वं, से एगइओ छजीवणिकाएहिं किच्चं करेइ वि कारवेइ वि, तस्सणं एवं भवइ-एवं खलु छजीवणिकाएहिं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवइइमेहि वा इमेहिं वा, से य तेहिं छहिं जीवणिकाएहिं जाव कारवेइ वि, से य तेहिं छहिं जीवणिकाएहिं असंजयअविरय-अप्पडिहयपच्चक्खायपावकम्मे तंजहा पाणाइवाए जाव मिच्छादसणसल्ले एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कज्जइ, सेतं सण्णिदिटुंते ।।
से किं तं असण्णिदिटुंते ?, जे इमे असण्णिणो पाणा तंजहा-पुढवीकाइया जाव वणस्सइकाइया छट्ठा वेगइया तसा पाणा, जेसिं णो तक्का इवा, सण्णा इवा, पण्णा इवा, मणा इवा, वई वा, सयं वा करणाए अण्णेहिं वा कारावेत्तए, करंतं वा समणुजाणित्तए, तेऽवि णं बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूया मिच्छासंठिया णिच्चं पसढविउ-वातचित्तदंडा तंजहा-पाणाइवाए जाव मिच्छादसणसल्ले इच्चेव जाव णो चेव मणो णो, चेव वई पाणाणं जाव सत्ताणं दुक्खणयाए, सोयणयाए, जूरणयाए, तिप्पणयाए पिट्टणयाए, परितप्पणयाए ते दुक्खणसोयणजाव-परितप्पणवहबंधण-परिकिलेसाओ, अप्पडिविरया भवंति ॥ इति खलु से असण्णिणोऽवि सत्ता अहोणिसिं पाणाइवाए उवक्खाइजति जाव अहोणिसिं परिग्गहे उवक्खाइजति जाव मिच्छादसणसल्ले उवक्खाइजति, (एवं भूयवाई) सव्वजोणियावि खलु सत्ता सण्णिणो हुच्चा असण्णिणो होति, असण्णिणो हुच्चा सण्णिणो होति, होच्चा सण्णी अदुवा असण्णी, तत्थ से अविविचित्ता, अविधूणित्ता, असंमुच्छित्ता, अण्णुतावित्ता, असण्णिकायाओवा, सण्णिकाए संकमंति, सण्णि-कायाओ वा असण्णिकायं संकमंति सण्णिकायाओ वा सण्णिकायं संकमंति, असण्णिकायाओ वा असण्णिकायं संकमंति जे एए सण्णी वा असण्णी वा सव्वे ते मिच्छायारा णिचं पसढविउवायचित्तदंडा, तंजहा-पाणाइवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए, अविरए, अप्पडिहयपच्चक्खायपावकम्मे, सकिरिए, असंवुडे, एगंतदंडे, एगंतबाले, एगंतसुत्ते, से बाले अवियारमणवयण-कायवक्के सुविणमविण पासइ पावे य से कम्मे कज्जइ ॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org