SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार सूत्र नैगम व्यवहार सम्मत अर्थ प्ररूपणात्मक आनुपूर्वी द्वारा भंग समुत्कीर्तन - भंग निरूपण किया जाता है। (७७) से किं तं णेगमववहाराणं भंगसमुक्कित्तणया? णेगमववहाराणं भंगसमुक्कित्तणया-अत्थि आणुपुव्वी १ अस्थि अणाणुपुव्वीर अत्थि अवत्तव्वए. ३ अत्थि आणुपुव्वीओ ४ अत्थि अणाणुपुव्वी) ५. अस्थि अवत्तव्वयाई ६। अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य १ अहवा अस्थि आणुपुव्वी य अणाणुपुव्वीओ य २ अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य ३ अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य ४ अहवा अत्थि आणुपुव्वी य अवत्तव्वए य ५ अहवा अत्थि आणुपुव्वी य अवत्तव्वयाइं च ६ अहवा अत्थि आणुपुव्वीओ य अवत्तव्वए य ७ अहवा अत्थि आणुपुव्वीओ य अवत्तव्वयाइं च ८ अहवा अत्थि अणाणुपुव्वी य अवत्तव्वए यह अहवा अत्थि अणाणुपुव्वी य अवत्तव्वयाइं च १० अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वए य ११ अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वयाई च १२। अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य १ अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाइं च २ अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वए य ३ अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वयाइं च ४ अहवा अस्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य ५ अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वयाइं च ६ अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ 'य अवत्तव्वए य ७ अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाई च ८ तिसंजोगे एए अट्ठभंगा। एवं सव्वेऽवि छव्वीसं भंगा। सेत्तं गमववहाराणं भंगसमुक्कित्तणया। शब्दार्थ - अत्थि - अस्ति - है, अहवा - अथवा, एए - ये, तिसंजोगे - तीनों के संयोग से। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004183
Book TitleAnuyogdwar Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2005
Total Pages534
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy